प्रेरिता 18:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script26 e.sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata.h priskillaakkilau tasyopade"sakathaa.m ni"samya ta.m svayo.h samiipam aaniiya "suddharuupe.ne"svarasya kathaam abodhayataam| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari26 एष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script26 এষ জনো নিৰ্ভযৎৱেন ভজনভৱনে কথযিতুম্ আৰব্ধৱান্, ততঃ প্ৰিস্কিল্লাক্কিলৌ তস্যোপদেশকথাং নিশম্য তং স্ৱযোঃ সমীপম্ আনীয শুদ্ধৰূপেণেশ্ৱৰস্য কথাম্ অবোধযতাম্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script26 এষ জনো নির্ভযৎৱেন ভজনভৱনে কথযিতুম্ আরব্ধৱান্, ততঃ প্রিস্কিল্লাক্কিলৌ তস্যোপদেশকথাং নিশম্য তং স্ৱযোঃ সমীপম্ আনীয শুদ্ধরূপেণেশ্ৱরস্য কথাম্ অবোধযতাম্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script26 ဧၐ ဇနော နိရ္ဘယတွေန ဘဇနဘဝနေ ကထယိတုမ် အာရဗ္ဓဝါန်, တတး ပြိသ္ကိလ္လာက္ကိလော် တသျောပဒေၑကထာံ နိၑမျ တံ သွယေား သမီပမ် အာနီယ ၑုဒ္ဓရူပေဏေၑွရသျ ကထာမ် အဗောဓယတာမ်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script26 ESa janO nirbhayatvEna bhajanabhavanE kathayitum ArabdhavAn, tataH priskillAkkilau tasyOpadEzakathAM nizamya taM svayOH samIpam AnIya zuddharUpENEzvarasya kathAm abOdhayatAm| अध्यायं द्रष्टव्यम् |
taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|