Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tatra kiyatkaala.m yaapayitvaa tasmaat prasthaaya sarvve.saa.m "si.syaa.naa.m manaa.msi susthiraa.ni k.rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तत्र कियत्कालं यापयित्वा तस्मात् प्रस्थाय सर्व्वेषां शिष्याणां मनांसि सुस्थिराणि कृत्वा क्रमशो गलातियाफ्रुगियादेशयो र्भ्रमित्वा गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তত্ৰ কিযৎকালং যাপযিৎৱা তস্মাৎ প্ৰস্থায সৰ্ৱ্ৱেষাং শিষ্যাণাং মনাংসি সুস্থিৰাণি কৃৎৱা ক্ৰমশো গলাতিযাফ্ৰুগিযাদেশযো ৰ্ভ্ৰমিৎৱা গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তত্র কিযৎকালং যাপযিৎৱা তস্মাৎ প্রস্থায সর্ৱ্ৱেষাং শিষ্যাণাং মনাংসি সুস্থিরাণি কৃৎৱা ক্রমশো গলাতিযাফ্রুগিযাদেশযো র্ভ্রমিৎৱা গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တတြ ကိယတ္ကာလံ ယာပယိတွာ တသ္မာတ် ပြသ္ထာယ သရွွေၐာံ ၑိၐျာဏာံ မနာံသိ သုသ္ထိရာဏိ ကၖတွာ ကြမၑော ဂလာတိယာဖြုဂိယာဒေၑယော ရ္ဘြမိတွာ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvvESAM ziSyANAM manAMsi susthirANi kRtvA kramazO galAtiyAphrugiyAdEzayO rbhramitvA gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:23
22 अन्तरसन्दर्भाः  

ataeva he mahaamahimathiyaphil tva.m yaa yaa.h kathaa a"sik.syathaastaasaa.m d.r.dhapramaa.naani yathaa praapno.si


kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


tadaa tasmai "sakti.m daatu.m svargiiyaduuto dar"sana.m dadau|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


yihuudaasiilau ca svaya.m pracaarakau bhuutvaa bhraat.rga.na.m naanopadi"sya taan susthiraan akurutaam|


suriyaakilikiyaade"saabhyaa.m ma.n.dalii.h sthiriikurvvan agacchat|


tatastau kaaraayaa nirgatya ludiyaayaa g.rha.m gatavantau tatra bhraat.rga.na.m saak.saatk.rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|


te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


phrugiyaa-pamphuliyaa-misaranivaasina.h kurii.niinika.tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi.na.h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam


pavitralokaanaa.m k.rte yo.arthasa.mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi.s.taastad yu.smaabhirapi kriyataa.m|


matsahavarttino bhraatara"sca vaya.m gaalaatiiyade"sasthaa.h samitii.h prati patra.m likhaama.h|


puurvva.m yadvad akathayaama, idaaniimaha.m punastadvat kathayaami yuuya.m ya.m susa.mvaada.m g.rhiitavantastasmaad anyo yena kenacid yu.smatsannidhau gho.syate sa "sapto bhavatu|


tadaanii.m mama pariik.saka.m "saariirakle"sa.m d.r.s.tvaa yuuya.m maam avaj naaya .rtiiyitavantastannahi kintvii"svarasya duutamiva saak.saat khrii.s.ta yii"sumiva vaa maa.m g.rhiitavanta.h|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्