Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 paulastatra punarbahudinaani nyavasat, tato bhraat.rga.naad visarjana.m praapya ki ncanavratanimitta.m ki.mkriyaanagare "siro mu.n.dayitvaa priskillaakkilaabhyaa.m sahito jalapathena suriyaade"sa.m gatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 पौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 পৌলস্তত্ৰ পুনৰ্বহুদিনানি ন্যৱসৎ, ততো ভ্ৰাতৃগণাদ্ ৱিসৰ্জনং প্ৰাপ্য কিঞ্চনৱ্ৰতনিমিত্তং কিংক্ৰিযানগৰে শিৰো মুণ্ডযিৎৱা প্ৰিস্কিল্লাক্কিলাভ্যাং সহিতো জলপথেন সুৰিযাদেশং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 পৌলস্তত্র পুনর্বহুদিনানি ন্যৱসৎ, ততো ভ্রাতৃগণাদ্ ৱিসর্জনং প্রাপ্য কিঞ্চনৱ্রতনিমিত্তং কিংক্রিযানগরে শিরো মুণ্ডযিৎৱা প্রিস্কিল্লাক্কিলাভ্যাং সহিতো জলপথেন সুরিযাদেশং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပေါ်လသ္တတြ ပုနရ္ဗဟုဒိနာနိ နျဝသတ်, တတော ဘြာတၖဂဏာဒ် ဝိသရ္ဇနံ ပြာပျ ကိဉ္စနဝြတနိမိတ္တံ ကိံကြိယာနဂရေ ၑိရော မုဏ္ဍယိတွာ ပြိသ္ကိလ္လာက္ကိလာဘျာံ သဟိတော ဇလပထေန သုရိယာဒေၑံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:18
17 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


tadaa sa sarvvaan vis.rjya praarthayitu.m parvvata.m gata.h|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tasmin patre likhitami.mda, aantiyakhiyaa-suriyaa-kilikiyaade"sasthabhinnade"siiyabhraat.rga.naaya preritaga.nasya lokapraaciinaga.nasya bhraat.rga.nasya ca namaskaara.h|


suriyaakilikiyaade"saabhyaa.m ma.n.dalii.h sthiriikurvvan agacchat|


tasmin samaye klaudiya.h sarvvaan yihuudiiyaan romaanagara.m vihaaya gantum aaj naapayat, tasmaat priskillaanaamnaa jaayayaa saarddham itaaliyaade"saat ki ncitpuurvvam aagamat ya.h pantade"se jaata aakkilanaamaa yihuudiiyaloka.h paulasta.m saak.saat praapya tayo.h samiipamitavaan|


e.sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata.h priskillaakkilau tasyopade"sakathaa.m ni"samya ta.m svayo.h samiipam aaniiya "suddharuupe.ne"svarasya kathaam abodhayataam|


pa"scaat sa aakhaayaade"sa.m gantu.m mati.m k.rtavaan, tadaa tatratya.h "si.syaga.no yathaa ta.m g.rhlaati tadartha.m bhraat.rga.nena samaa"svasya patre likhite sati, aapallaastatropasthita.h san anugrahe.na pratyayinaa.m bahuupakaaraan akarot,


vrata.m karttu.m k.rtasa"nkalpaa ye.asmaa.mka catvaaro maanavaa.h santi


taan g.rhiitvaa tai.h sahita.h sva.m "suci.m kuru tathaa te.saa.m "siromu.n.dane yo vyayo bhavati ta.m tva.m dehi| tathaa k.rte tvadiiyaacaare yaa jana"sruti rjaayate saaliikaa kintu tva.m vidhi.m paalayan vyavasthaanusaare.nevaacarasiiti te bhotsante|


kupropadviipa.m d.r.s.tvaa ta.m savyadi"si sthaapayitvaa suriyaade"sa.m gatvaa potasthadravyaa.nyavarohayitu.m soranagare laagitavanta.h|


ki.mkriiyaanagariiyadharmmasamaajasya paricaarikaa yaa phaibiinaamikaasmaaka.m dharmmabhaginii tasyaa.h k.rte.aha.m yu.smaan nivedayaami,


yihuudiiyaan yat pratipadye tadartha.m yihuudiiyaanaa.m k.rte yihuudiiya_ivaabhava.m| ye ca vyavasthaayattaastaan yat pratipadye tadartha.m vyavasthaanaayatto yo.aha.m so.aha.m vyavasthaayattaanaa.m k.rte vyavasthaayatta_ivaabhava.m|


tata.h param aha.m suriyaa.m kilikiyaa nca de"sau gatavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्