Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 kintu yadi kevala.m kathaayaa vaa naamno vaa yu.smaaka.m vyavasthaayaa vivaado bhavati tarhi tasya vicaaramaha.m na kari.syaami, yuuya.m tasya miimaa.msaa.m kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु यदि केवलं कथाया वा नाम्नो वा युष्माकं व्यवस्थाया विवादो भवति तर्हि तस्य विचारमहं न करिष्यामि, यूयं तस्य मीमांसां कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যদি কেৱলং কথাযা ৱা নাম্নো ৱা যুষ্মাকং ৱ্যৱস্থাযা ৱিৱাদো ভৱতি তৰ্হি তস্য ৱিচাৰমহং ন কৰিষ্যামি, যূযং তস্য মীমাংসাং কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যদি কেৱলং কথাযা ৱা নাম্নো ৱা যুষ্মাকং ৱ্যৱস্থাযা ৱিৱাদো ভৱতি তর্হি তস্য ৱিচারমহং ন করিষ্যামি, যূযং তস্য মীমাংসাং কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယဒိ ကေဝလံ ကထာယာ ဝါ နာမ္နော ဝါ ယုၐ္မာကံ ဝျဝသ္ထာယာ ဝိဝါဒေါ ဘဝတိ တရှိ တသျ ဝိစာရမဟံ န ကရိၐျာမိ, ယူယံ တသျ မီမာံသာံ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yadi kEvalaM kathAyA vA nAmnO vA yuSmAkaM vyavasthAyA vivAdO bhavati tarhi tasya vicAramahaM na kariSyAmi, yUyaM tasya mImAMsAM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:15
13 अन्तरसन्दर्भाः  

tadaa nijavaakyamagraahyamabhuut, kalaha"scaapyabhuut, piilaata iti vilokya lokaanaa.m samak.sa.m toyamaadaaya karau prak.saalyaavocat, etasya dhaarmmikamanu.syasya "so.nitapaate nirdo.so.aha.m, yu.smaabhireva tad budhyataa.m|


etanniraagonarapraa.naparakaraarpa.naat kalu.sa.m k.rtavaanaha.m| tadaa ta uditavanta.h, tenaasmaaka.m ki.m? tvayaa tad budhyataam|


tata.h piilaato.avadad yuuyamena.m g.rhiitvaa sve.saa.m vyavasthayaa vicaarayata| tadaa yihuudiiyaa.h pratyavadan kasyaapi manu.syasya praa.nada.n.da.m karttu.m naasmaakam adhikaaro.asti|


maanu.sa e.sa vyavasthaaya viruddham ii"svarabhajana.m karttu.m lokaan kuprav.rtti.m graahayatiiti niveditavanta.h|


tataste.saa.m vyavasthaayaa viruddhayaa kayaacana kathayaa so.apavaadito.abhavat, kintu sa "s.r"nkhalabandhanaarho vaa praa.nanaa"saarho bhavatiid.r"sa.h kopyaparaadho mayaasya na d.r.s.ta.h|


ka ncidaparaadha.m ki ncana vadhaarha.m karmma vaa yadyaham akari.sya.m tarhi praa.nahananada.n.damapi bhoktum udyato.abhavi.sya.m, kintu te mama samapavaada.m kurvvanti sa yadi kalpitamaatro bhavati tarhi te.saa.m kare.su maa.m samarpayitu.m kasyaapyadhikaaro naasti, kaisarasya nika.te mama vicaaro bhavatu|


sve.saa.m mate tathaa paulo ya.m sajiiva.m vadati tasmin yii"sunaamani m.rtajane ca tasya viruddha.m kathitavanta.h|


yato yihuudiiyalokaanaa.m madhye yaa yaa riiti.h suuk.smavicaaraa"sca santi te.su bhavaan vij natama.h; ataeva praarthaye dhairyyamavalambya mama nivedana.m "s.r.notu|


iti kaa.m"scit lokaan yad upadi"seretat mayaadi.s.to.abhava.h, yata.h sarvvairetai rvi"svaasayukte"svariiyani.s.thaa na jaayate kintu vivaado jaayate|


sa darpadhmaata.h sarvvathaa j naanahiina"sca vivaadai rvaagyuddhai"sca rogayukta"sca bhavati|


apara.m tvam anarthakaan aj naanaa.m"sca pra"snaan vaagyuddhotpaadakaan j naatvaa duuriikuru|


muu.dhebhya.h pra"snava.m"saavalivivaadebhyo vyavasthaayaa vita.n.daabhya"sca nivarttasva yatastaa ni.sphalaa anarthakaa"sca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्