Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 gaalliyanaamaa ka"scid aakhaayaade"sasya praa.dvivaaka.h samabhavat, tato yihuudiiyaa ekavaakyaa.h santa.h paulam aakramya vicaarasthaana.m niitvaa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 গাল্লিযনামা কশ্চিদ্ আখাযাদেশস্য প্ৰাড্ৱিৱাকঃ সমভৱৎ, ততো যিহূদীযা একৱাক্যাঃ সন্তঃ পৌলম্ আক্ৰম্য ৱিচাৰস্থানং নীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 গাল্লিযনামা কশ্চিদ্ আখাযাদেশস্য প্রাড্ৱিৱাকঃ সমভৱৎ, ততো যিহূদীযা একৱাক্যাঃ সন্তঃ পৌলম্ আক্রম্য ৱিচারস্থানং নীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဂါလ္လိယနာမာ ကၑ္စိဒ် အာခါယာဒေၑသျ ပြာဍွိဝါကး သမဘဝတ်, တတော ယိဟူဒီယာ ဧကဝါကျား သန္တး ပေါ်လမ် အာကြမျ ဝိစာရသ္ထာနံ နီတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:12
27 अन्तरसन्दर्भाः  

apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|


etaa.m kathaa.m "srutvaa piilaato yii"su.m bahiraaniiya nistaarotsavasya aasaadanadinasya dvitiiyapraharaat puurvva.m prastarabandhananaamni sthaane .arthaat ibriiyabhaa.sayaa yad gabbithaa kathyate tasmin sthaane vicaaraasana upaavi"sat|


enaa.m gha.tanaa.m d.r.s.tvaa sa de"saadhipati.h prabhuupade"saad vismitya vi"svaasa.m k.rtavaan|


kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|


tadde"saadhipa ii"svarasya kathaa.m "srotu.m vaa nchan paulabar.nabbau nyamantrayat|


kintvilumaa ya.m maayaavina.m vadanti sa de"saadhipati.m dharmmamaargaad bahirbhuuta.m karttum ayatata|


aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav.rtti.m graahayitvaa bhraat.rga.na.m prati te.saa.m vaira.m janitavanta.h|


kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi.salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa.m kuprav.rttim ajanayan|


kintu vi"svaasahiinaa yihuudiiyalokaa iir.syayaa paripuur.naa.h santo ha.ta.tsya katinayalampa.talokaan sa"ngina.h k.rtvaa janatayaa nagaramadhye mahaakalaha.m k.rtvaa yaasono g.rham aakramya preritaan dh.rtvaa lokanivahasya samiipam aanetu.m ce.s.titavanta.h|


tasmaat paulastannagare praaye.na saarddhavatsaraparyyanta.m sa.msthaaye"svarasya kathaam upaadi"sat|


pa"scaat sa aakhaayaade"sa.m gantu.m mati.m k.rtavaan, tadaa tatratya.h "si.syaga.no yathaa ta.m g.rhlaati tadartha.m bhraat.rga.nena samaa"svasya patre likhite sati, aapallaastatropasthita.h san anugrahe.na pratyayinaa.m bahuupakaaraan akarot,


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


tata.h paula uttara.m proktavaan, yatra mama vicaaro bhavitu.m yogya.h kaisarasya tatra vicaaraasana eva samupasthitosmi; aha.m yihuudiiyaanaa.m kaamapi haani.m naakaar.sam iti bhavaan yathaarthato vijaanaati|


yato yiruu"saalamasthapavitralokaanaa.m madhye ye daridraa arthavi"sraa.nanena taanupakarttu.m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|


apara nca tayo rg.rhe sthitaan dharmmasamaajalokaan mama namaskaara.m j naapayadhva.m| tadvat aa"siyaade"se khrii.s.tasya pak.se prathamajaataphalasvaruupo ya ipenitanaamaa mama priyabandhustamapi mama namaskaara.m j naapayadhva.m|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|


khrii.s.tasya satyataa yadi mayi ti.s.thati tarhi mamai.saa "slaaghaa nikhilaakhaayaade"se kenaapi na rotsyate|


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


yata aakhaayaade"sasthaa lokaa gatavar.sam aarabhya tatkaaryya udyataa.h santiiti vaakyenaaha.m maakidaniiyalokaanaa.m samiipe yu.smaaka.m yaam icchukataamadhi "slaaghe taam avagato.asmi yu.smaaka.m tasmaad utsaahaaccaapare.saa.m bahuunaam udyogo jaata.h|


he bhraatara.h, khrii.s.taa"sritavatya ii"svarasya yaa.h samityo yihuudaade"se santi yuuya.m taasaam anukaari.no.abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du.hkham alabhadhva.m|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


dhanavanta eva ki.m yu.smaan nopadravanti balaacca vicaaraasanaanaa.m samiipa.m na nayanti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्