Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tasmaat te.saa.m katipayajanaa anyade"siiyaa bahavo bhaktalokaa bahya.h pradhaananaaryya"sca vi"svasya paulasiilayo.h pa"scaadgaamino jaataa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्मात् तेषां कतिपयजना अन्यदेशीया बहवो भक्तलोका बह्यः प्रधाननार्य्यश्च विश्वस्य पौलसीलयोः पश्चाद्गामिनो जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্মাৎ তেষাং কতিপযজনা অন্যদেশীযা বহৱো ভক্তলোকা বহ্যঃ প্ৰধাননাৰ্য্যশ্চ ৱিশ্ৱস্য পৌলসীলযোঃ পশ্চাদ্গামিনো জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্মাৎ তেষাং কতিপযজনা অন্যদেশীযা বহৱো ভক্তলোকা বহ্যঃ প্রধাননার্য্যশ্চ ৱিশ্ৱস্য পৌলসীলযোঃ পশ্চাদ্গামিনো জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသ္မာတ် တေၐာံ ကတိပယဇနာ အနျဒေၑီယာ ဗဟဝေါ ဘက္တလောကာ ဗဟျး ပြဓာနနာရျျၑ္စ ဝိၑွသျ ပေါ်လသီလယေား ပၑ္စာဒ္ဂါမိနော ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasmAt tESAM katipayajanA anyadEzIyA bahavO bhaktalOkA bahyaH pradhAnanAryyazca vizvasya paulasIlayOH pazcAdgAminO jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:4
31 अन्तरसन्दर्भाः  

tadaa yihuudiiyaa.h paraspara.m vakttumaarebhire asyodde"sa.m na praapsyaama etaad.r"sa.m ki.m sthaana.m yaasyati? bhinnade"se vikiir.naanaa.m yihuudiiyaanaa.m sannidhim e.sa gatvaa taan upadek.syati ki.m?


sabhaayaa bha"nge sati bahavo yihuudiiyalokaa yihuudiiyamatagraahi.no bhaktalokaa"sca bar.nabbaapaulayo.h pa"scaad aagacchan, tena tau tai.h saha naanaakathaa.h kathayitve"svaraanugrahaa"sraye sthaatu.m taan praavarttayataa.m|


kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|


tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa.m bhajanabhavana.m gatvaa yathaa bahavo yihuudiiyaa anyadeे"siiyalokaa"sca vya"svasan taad.r"sii.m kathaa.m kathitavantau|


kintu kiyanto lokaa yihuudiiyaanaa.m sapak.saa.h kiyanto lokaa.h preritaanaa.m sapak.saa jaataa.h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|


tata.h para.m preritaga.no lokapraaciinaga.na.h sarvvaa ma.n.dalii ca sve.saa.m madhye bar"sabbaa naamnaa vikhyaato manoniitau k.rtvaa paulabar.nabbaabhyaa.m saarddham aantiyakhiyaanagara.m prati pre.sa.nam ucita.m buddhvaa taabhyaa.m patra.m prai.sayan|


ato yihuudaasiilau yu.smaan prati pre.sitavanta.h, etayo rmukhaabhyaa.m sarvvaa.m kathaa.m j naasyatha|


yihuudaasiilau ca svaya.m pracaarakau bhuutvaa bhraat.rga.na.m naanopadi"sya taan susthiraan akurutaam|


kintu paula.h siila.m manoniita.m k.rtvaa bhraat.rbhirii"svaraanugrahe samarpita.h san prasthaaya


paulasta.m svasa"ngina.m karttu.m mati.m k.rtvaa ta.m g.rhiitvaa tadde"sanivaasinaa.m yihuudiiyaanaam anurodhaat tasya tvakcheda.m k.rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata|


tata.h para.m bhraat.rga.no rajanyaa.m paulasiilau "siighra.m birayaanagara.m pre.sitavaan tau tatropasthaaya yihuudiiyaanaa.m bhajanabhavana.m gatavantau|


tasmaad aneke yihuudiiyaa anyade"siiyaanaa.m maanyaa striya.h puru.saa"scaaneke vya"svasan|


ataeva tasmaat sthaanaat samudre.na yaantiiti dar"sayitvaa bhraatara.h k.sipra.m paula.m praahi.nvan kintu siilatiimathiyau tatra sthitavantau|


tata.h sa bhajanabhavane yaan yihuudiiyaan bhaktalokaa.m"sca ha.t.te ca yaan apa"syat tai.h saha pratidina.m vicaaritavaan|


tathaapi kecillokaastena saarddha.m militvaa vya"svasan te.saa.m madhye .areyapaagiiyadiyanusiyo daamaariinaamaa kaacinnaarii kiyanto naraa"scaasan|


paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan|


ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san|


vi"svaasakaari.na.h sarvva ca saha ti.s.thanata.h| sve.saa.m sarvvaa.h sampattii.h saadhaara.nyena sthaapayitvaabhu njata|


proccai.h praavocan, he israayellokaa.h sarvve saahaayya.m kuruta| yo manuja ete.saa.m lokaanaa.m muusaavyavasthaayaa etasya sthaanasyaapi vipariita.m sarvvatra sarvvaan "sik.sayati sa e.sa.h; vi"se.sata.h sa bhinnade"siiyalokaan mandiram aaniiya pavitrasthaanametad apavitramakarot|


tata.h para.m tau vis.r.s.tau santau svasa"nginaa.m sannidhi.m gatvaa pradhaanayaajakai.h praaciinalokai"sca proktaa.h sarvvaa.h kathaa j naapitavantau|


vaya.m yaad.rk pratyaiQk.saamahi taad.rg ak.rtvaa te.agre prabhave tata.h param ii"svarasyecchayaasmabhyamapi svaan nyavedayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्