Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 kintu so.asmaaka.m kasmaaccidapi duure ti.s.thatiiti nahi, vaya.m tena ni"svasanapra"svasanagamanaagamanapraa.nadhaara.naani kurmma.h, puुna"sca yu.smaakameva katipayaa.h kavaya.h kathayanti ‘tasya va.m"saa vaya.m smo hi` iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূৰে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্ৰশ্ৱসনগমনাগমনপ্ৰাণধাৰণানি কুৰ্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূরে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্রশ্ৱসনগমনাগমনপ্রাণধারণানি কুর্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု သော'သ္မာကံ ကသ္မာစ္စိဒပိ ဒူရေ တိၐ္ဌတီတိ နဟိ, ဝယံ တေန နိၑွသနပြၑွသနဂမနာဂမနပြာဏဓာရဏာနိ ကုရ္မ္မး, ပုुနၑ္စ ယုၐ္မာကမေဝ ကတိပယား ကဝယး ကထယန္တိ ‘တသျ ဝံၑာ ဝယံ သ္မော ဟိ’ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:28
16 अन्तरसन्दर्भाः  

ataeva ya ii"svara.h sa m.rtaanaa.m prabhu rna kintu jiivataameva prabhu.h, tannika.te sarvve jiivanta.h santi|


kainan ino"sa.h putra.h, ino"s "seta.h putra.h, "set aadama.h putra, aadam ii"svarasya putra.h|


tadaa yii"su.h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya.h ka"scana mayi vi"svasiti sa m.rtvaapi jiivi.syati;


pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara.m dattavaan|


te.saa.m svade"siiya eko bhavi.syadvaadii vacanamidamuktavaan, yathaa, kriitiiyamaanavaa.h sarvve sadaa kaapa.tyavaadina.h| hi.msrajantusamaanaaste .alasaa"scodarabhaarata.h||


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


aparam asmaaka.m "saariirikajanmadaataaro.asmaaka.m "saastikaari.no.abhavan te caasmaabhi.h sammaanitaastasmaad ya aatmanaa.m janayitaa vaya.m ki.m tato.adhika.m tasya va"siibhuuya na jiivi.syaama.h?


yata.h paavaka.h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto.h sa taan bhraat.rn vaditu.m na lajjate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्