Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 sa eva sarvvebhyo jiivana.m praa.naan sarvvasaamagrii"sca pradadaati; ataeva sa kasyaa"scit saamagyraa abhaavaheto rmanu.syaa.naa.m hastai.h sevito bhavatiiti na|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স এৱ সৰ্ৱ্ৱেভ্যো জীৱনং প্ৰাণান্ সৰ্ৱ্ৱসামগ্ৰীশ্চ প্ৰদদাতি; অতএৱ স কস্যাশ্চিৎ সামগ্য্ৰা অভাৱহেতো ৰ্মনুষ্যাণাং হস্তৈঃ সেৱিতো ভৱতীতি ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স এৱ সর্ৱ্ৱেভ্যো জীৱনং প্রাণান্ সর্ৱ্ৱসামগ্রীশ্চ প্রদদাতি; অতএৱ স কস্যাশ্চিৎ সামগ্য্রা অভাৱহেতো র্মনুষ্যাণাং হস্তৈঃ সেৱিতো ভৱতীতি ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ ဧဝ သရွွေဘျော ဇီဝနံ ပြာဏာန် သရွွသာမဂြီၑ္စ ပြဒဒါတိ; အတဧဝ သ ကသျာၑ္စိတ် သာမဂျြာ အဘာဝဟေတော ရ္မနုၐျာဏာံ ဟသ္တဲး သေဝိတော ဘဝတီတိ န၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa Eva sarvvEbhyO jIvanaM prANAn sarvvasAmagrIzca pradadAti; ataEva sa kasyAzcit sAmagyrA abhAvahEtO rmanuSyANAM hastaiH sEvitO bhavatIti na|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:25
25 अन्तरसन्दर्भाः  

tatra ya.h sataamasataa ncopari prabhaakaram udaayayati, tathaa dhaarmmikaanaamadhaarmmikaanaa ncopari niira.m var.sayati taad.r"so yo yu.smaaka.m svargastha.h pitaa, yuuya.m tasyaiva santaanaa bhavi.syatha|


ato yuuya.m yaatvaa vacanasyaasyaartha.m "sik.sadhvam, dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni|yato.aha.m dhaarmmikaan aahvaatu.m naagato.asmi kintu mana.h parivarttayitu.m paapina aahvaatum aagato.asmi|


tathaapi aakaa"saat toyavar.sa.nena naanaaprakaara"sasyotpatyaa ca yu.smaaka.m hitai.sii san bhak.syairaananadena ca yu.smaakam anta.hkara.naani tarpayan taani daanaani nijasaak.sisvaruupaa.ni sthapitavaan|


kintu so.asmaaka.m kasmaaccidapi duure ti.s.thatiiti nahi, vaya.m tena ni"svasanapra"svasanagamanaagamanapraa.nadhaara.naani kurmma.h, puुna"sca yu.smaakameva katipayaa.h kavaya.h kathayanti ‘tasya va.m"saa vaya.m smo hi` iti|


ko vaa tasyopakaarii bh.rtvaa tatk.rte tena pratyupakarttavya.h?


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्