Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 te tam areyapaaganaama vicaarasthaanam aaniiya praavocan ida.m yannaviina.m mata.m tva.m praaciika"sa ida.m kiid.r"sa.m etad asmaan "sraavaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তে তম্ অৰেযপাগনাম ৱিচাৰস্থানম্ আনীয প্ৰাৱোচন্ ইদং যন্নৱীনং মতং ৎৱং প্ৰাচীকশ ইদং কীদৃশং এতদ্ অস্মান্ শ্ৰাৱয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তে তম্ অরেযপাগনাম ৱিচারস্থানম্ আনীয প্রাৱোচন্ ইদং যন্নৱীনং মতং ৎৱং প্রাচীকশ ইদং কীদৃশং এতদ্ অস্মান্ শ্রাৱয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေ တမ် အရေယပါဂနာမ ဝိစာရသ္ထာနမ် အာနီယ ပြာဝေါစန် ဣဒံ ယန္နဝီနံ မတံ တွံ ပြာစီကၑ ဣဒံ ကီဒၖၑံ ဧတဒ် အသ္မာန် ၑြာဝယ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:19
12 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


yuuya.m paraspara.m priiyadhvam aha.m yu.smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva.m, yu.smaan imaa.m naviinaam aaj naam aadi"saami|


yaamimaam asambhavakathaam asmaaka.m kar.nagocariik.rtavaan asyaa bhaavaartha.h ka iti vaya.m j naatum icchaama.h|


paulo.areyapaagasya madhye ti.s.than etaa.m kathaa.m pracaaritavaan, he aathiiniiyalokaa yuuya.m sarvvathaa devapuujaayaam aasaktaa ityaha pratyak.sa.m pa"syaami|


tathaapi kecillokaastena saarddha.m militvaa vya"svasan te.saa.m madhye .areyapaagiiyadiyanusiyo daamaariinaamaa kaacinnaarii kiyanto naraa"scaasan|


tadaa sahasrasenaapatistasya hasta.m dh.rtvaa nirjanasthaana.m niitvaa p.r.s.thavaan tava ki.m nivedana.m? tat kathaya|


alpadinaat para.m phiilik.so.adhipati rdru.sillaanaamnaa yihuudiiyayaa svabhaaryyayaa sahaagatya paulamaahuuya tasya mukhaat khrii.s.tadharmmasya v.rttaantam a"srau.siit|


tata aagrippa.h phii.s.tam uktavaan, ahamapi tasya maanu.sasya kathaa.m "srotum abhila.saami| tadaa phii.s.to vyaaharat "svastadiiyaa.m kathaa.m tva.m "sro.syasi|


tata aagrippa.h paulam avaadiit, nijaa.m kathaa.m kathayitu.m tubhyam anumati rdiiyate| tasmaat paula.h kara.m prasaaryya svasmin uttaram avaadiit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्