Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তেষু ফ্ৰুগিযাগালাতিযাদেশমধ্যেন গতেষু সৎসু পৱিত্ৰ আত্মা তান্ আশিযাদেশে কথাং প্ৰকাশযিতুং প্ৰতিষিদ্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তেষু ফ্রুগিযাগালাতিযাদেশমধ্যেন গতেষু সৎসু পৱিত্র আত্মা তান্ আশিযাদেশে কথাং প্রকাশযিতুং প্রতিষিদ্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေၐု ဖြုဂိယာဂါလာတိယာဒေၑမဓျေန ဂတေၐု သတ္သု ပဝိတြ အာတ္မာ တာန် အာၑိယာဒေၑေ ကထာံ ပြကာၑယိတုံ ပြတိၐိဒ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmA tAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:6
31 अन्तरसन्दर्भाः  

tadanusaarato.anyepi bahavastadv.rttaanta.m racayitu.m prav.rttaa.h|


yadaa pitarastaddar"sanasya bhaava.m manasaandolayati tadaatmaa tamavadat, pa"sya trayo janaastvaa.m m.rgayante|


tadaa ni.hsandeha.m tai.h saarddha.m yaatum aatmaa maamaadi.s.tavaan; tata.h para.m mayaa sahaite.su .sa.dbhraat.r.su gate.su vaya.m tasya manujasya g.rha.m praavi"saama|


tathaa musiyaade"sa upasthaaya bithuniyaa.m gantu.m tairudyoge k.rte aatmaa taan naanvamanyata|


tatra kiyatkaala.m yaapayitvaa tasmaat prasthaaya sarvve.saa.m "si.syaa.naa.m manaa.msi susthiraa.ni k.rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|


ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san|


yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


birayaanagariiyasopaatra.h thi.salaniikiiyaaristaarkhasikundau darbbonagariiyagaayatiimathiyau aa"siyaade"siiyatukhikatraphimau ca tena saarddha.m aa"siyaade"sa.m yaavad gatavanta.h|


te.su saptasu dine.su samaaptakalpe.su aa"siyaade"sanivaasino yihuudiiyaasta.m madhyemandira.m vilokya jananivahasya mana.hsu kuprav.rtti.m janayitvaa ta.m dh.rtvaa


tena libarttiniiyanaamnaa vikhyaatasa"nghasya katipayajanaa.h kurii.niiyasikandariiya-kilikiiyaa"siiyaade"siiyaa.h kiyanto janaa"scotthaaya stiphaanena saarddha.m vyavadanta|


etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa.m gatvaa tena saarddha.m mila|


apara nca tayo rg.rhe sthitaan dharmmasamaajalokaan mama namaskaara.m j naapayadhva.m| tadvat aa"siyaade"se khrii.s.tasya pak.se prathamajaataphalasvaruupo ya ipenitanaamaa mama priyabandhustamapi mama namaskaara.m j naapayadhva.m|


ekenaadvitiiyenaatmanaa yathaabhilaa.sam ekaikasmai janaayaikaika.m daana.m vitarataa taani sarvvaa.ni saadhyante|


pavitralokaanaa.m k.rte yo.arthasa.mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi.s.taastad yu.smaabhirapi kriyataa.m|


yu.smabhyam aa"siyaade"sasthasamaajaanaa.m namask.rtim aakkilapriskillayostanma.n.dapasthasamite"sca bahunamask.rti.m prajaaniita|


he bhraatara.h, aa"siyaade"se ya.h kle"so.asmaan aakraamyat ta.m yuuya.m yad anavagataasti.s.thata tanmayaa bhadra.m na manyate| tenaati"saktikle"sena vayamatiiva pii.ditaastasmaat jiivanarak.sa.ne nirupaayaa jaataa"sca,


matsahavarttino bhraatara"sca vaya.m gaalaatiiyade"sasthaa.h samitii.h prati patra.m likhaama.h|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


aa"siyaade"siiyaa.h sarvve maa.m tyaktavanta iti tva.m jaanaasi te.saa.m madhye phuugillo harmmagini"sca vidyete|


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


vi"svaasenebraahiim aahuuta.h san aaj naa.m g.rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana.m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|


panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se.su pravaasino ye vikiir.nalokaa.h


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्