Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 ataeva kaaraarak.sako nidraato jaagaritvaa kaaraayaa dvaaraa.ni muktaani d.r.s.tvaa bandilokaa.h palaayitaa ityanumaaya ko.saat kha"nga.m bahi.h k.rtvaatmaghaata.m karttum udyata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अतएव कारारक्षको निद्रातो जागरित्वा काराया द्वाराणि मुक्तानि दृष्ट्वा बन्दिलोकाः पलायिता इत्यनुमाय कोषात् खङ्गं बहिः कृत्वात्मघातं कर्त्तुम् उद्यतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অতএৱ কাৰাৰক্ষকো নিদ্ৰাতো জাগৰিৎৱা কাৰাযা দ্ৱাৰাণি মুক্তানি দৃষ্ট্ৱা বন্দিলোকাঃ পলাযিতা ইত্যনুমায কোষাৎ খঙ্গং বহিঃ কৃৎৱাত্মঘাতং কৰ্ত্তুম্ উদ্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অতএৱ কারারক্ষকো নিদ্রাতো জাগরিৎৱা কারাযা দ্ৱারাণি মুক্তানি দৃষ্ট্ৱা বন্দিলোকাঃ পলাযিতা ইত্যনুমায কোষাৎ খঙ্গং বহিঃ কৃৎৱাত্মঘাতং কর্ত্তুম্ উদ্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အတဧဝ ကာရာရက္ၐကော နိဒြာတော ဇာဂရိတွာ ကာရာယာ ဒွါရာဏိ မုက္တာနိ ဒၖၐ္ဋွာ ဗန္ဒိလောကား ပလာယိတာ ဣတျနုမာယ ကောၐာတ် ခင်္ဂံ ဗဟိး ကၖတွာတ္မဃာတံ ကရ္တ္တုမ် ဥဒျတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 ataEva kArArakSakO nidrAtO jAgaritvA kArAyA dvArANi muktAni dRSTvA bandilOkAH palAyitA ityanumAya kOSAt khaggaM bahiH kRtvAtmaghAtaM karttum udyataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:27
9 अन्तरसन्दर्भाः  

tato yihuudaa mandiramadhye taa mudraa nik.sipya prasthitavaan itvaa ca svayamaatmaanamudbabandha|


prabhaate sati pitara.h kva gata ityatra rak.sakaa.naa.m madhye mahaan kalaho jaata.h|


kintu paula.h proccaistamaahuuya kathitavaan pa"sya vaya.m sarvve.atraasmahe, tva.m nijapraa.nahi.msaa.m maakaar.sii.h|


tata.h kaaraarak.saka.h paulaaya taa.m vaarttaa.m kathitavaan yuvaa.m tyaajayitu.m "saasakaa lokaana pre.sitavanta idaanii.m yuvaa.m bahi rbhuutvaa ku"salena prati.s.thetaa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्