Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tadaakasmaat mahaan bhuumikampo.abhavat tena bhittimuulena saha kaaraa kampitaabhuut tatk.sa.naat sarvvaa.ni dvaaraa.ni muktaani jaataani sarvve.saa.m bandhanaani ca muktaani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদাকস্মাৎ মহান্ ভূমিকম্পোঽভৱৎ তেন ভিত্তিমূলেন সহ কাৰা কম্পিতাভূৎ তৎক্ষণাৎ সৰ্ৱ্ৱাণি দ্ৱাৰাণি মুক্তানি জাতানি সৰ্ৱ্ৱেষাং বন্ধনানি চ মুক্তানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদাকস্মাৎ মহান্ ভূমিকম্পোঽভৱৎ তেন ভিত্তিমূলেন সহ কারা কম্পিতাভূৎ তৎক্ষণাৎ সর্ৱ্ৱাণি দ্ৱারাণি মুক্তানি জাতানি সর্ৱ্ৱেষাং বন্ধনানি চ মুক্তানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါကသ္မာတ် မဟာန် ဘူမိကမ္ပော'ဘဝတ် တေန ဘိတ္တိမူလေန သဟ ကာရာ ကမ္ပိတာဘူတ် တတ္က္ၐဏာတ် သရွွာဏိ ဒွါရာဏိ မုက္တာနိ ဇာတာနိ သရွွေၐာံ ဗန္ဓနာနိ စ မုက္တာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadAkasmAt mahAn bhUmikampO'bhavat tEna bhittimUlEna saha kArA kampitAbhUt tatkSaNAt sarvvANi dvArANi muktAni jAtAni sarvvESAM bandhanAni ca muktAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:26
15 अन्तरसन्दर्भाः  

tadaa mahaan bhuukampo.abhavat; parame"svariiyaduuta.h svargaadavaruhya "sma"saanadvaaraat paa.saa.namapasaaryya taduparyyupavive"sa|


ittha.m tau prathamaa.m dvitiiyaa nca kaaraa.m la"nghitvaa yena lauhanirmmitadvaare.na nagara.m gamyate tatsamiipa.m praapnutaa.m; tatastasya kavaa.ta.m svaya.m muktamabhavat tatastau tatsthaanaad bahi rbhuutvaa maargaikasya siimaa.m yaavad gatau; tato.akasmaat sa duuta.h pitara.m tyaktavaan|


etasmin samaye parame"svarasya duute samupasthite kaaraa diiptimatii jaataa; tata.h sa duuta.h pitarasya kuk.saavaavaata.m k.rtvaa ta.m jaagarayitvaa bhaa.sitavaan tuur.namutti.s.tha; tatastasya hastastha"s.r"nkhaladvaya.m galat patita.m|


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


anantara.m yadaa sa .sa.s.thamudraamamocayat tadaa mayi niriik.samaa.ne mahaan bhuukampo .abhavat suuryya"sca u.s.tralomajavastravat k.r.s.navar.na"scandramaa"sca raktasa"nkaa"so .abhavat


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्