Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 sa jano lustraa-ikaniyanagarasthaanaa.m bhraat.r.naa.m samiipepi sukhyaatimaan aasiit|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स जनो लुस्त्रा-इकनियनगरस्थानां भ्रातृणां समीपेपि सुख्यातिमान् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স জনো লুস্ত্ৰা-ইকনিযনগৰস্থানাং ভ্ৰাতৃণাং সমীপেপি সুখ্যাতিমান্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স জনো লুস্ত্রা-ইকনিযনগরস্থানাং ভ্রাতৃণাং সমীপেপি সুখ্যাতিমান্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဇနော လုသ္တြာ-ဣကနိယနဂရသ္ထာနာံ ဘြာတၖဏာံ သမီပေပိ သုချာတိမာန် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa janO lustrA-ikaniyanagarasthAnAM bhrAtRNAM samIpEpi sukhyAtimAn AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:2
14 अन्तरसन्दर्भाः  

tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


ata.h kaara.naat tau nijapadadhuuliiste.saa.m praatikuulyena paatayitveेkaniya.m nagara.m gatau|


tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa.m bhajanabhavana.m gatvaa yathaa bahavo yihuudiiyaa anyadeे"siiyalokaa"sca vya"svasan taad.r"sii.m kathaa.m kathitavantau|


tatra susa.mvaada.m pracaaryya bahulokaan "si.syaan k.rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav.rtya gatau|


tau tadvaarttaa.m praapya palaayitvaa lukaayaniyaade"sasyaantarvvarttilustraadarbbo


tatastau kaaraayaa nirgatya ludiyaayaa g.rha.m gatavantau tatra bhraat.rga.na.m saak.saatk.rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|


ato he bhraat.rga.na vayam etatkarmma.no bhaara.m yebhyo daatu.m "saknuma etaad.r"saan sukhyaatyaapannaan pavitre.naatmanaa j naanena ca puur.naan sapprajanaan yuuya.m sve.saa.m madhye manoniitaan kuruta,


kintu tasya pariik.sitatva.m yu.smaabhi rj naayate yata.h putro yaad.rk pitu.h sahakaarii bhavati tathaiva susa.mvaadasya paricaryyaayaa.m sa mama sahakaarii jaata.h|


yacca nindaayaa.m "sayataanasya jaale ca na patet tadartha.m tena bahi.hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya.m|


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


tathaiva satkarmmaa.nyapi prakaa"sante tadanyathaa sati pracchannaani sthaatu.m na "saknuvanti|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


yaani ca dharmma"saastraa.ni khrii.s.te yii"sau vi"svaasena paritraa.napraaptaye tvaa.m j naanina.m karttu.m "saknuvanti taani tva.m "sai"savakaalaad avagato.asi|


tena vi"svaasena praa nco lokaa.h praamaa.nya.m praaptavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्