Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tata.h sve.saa.m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa.h prabhava.h paula.m siila nca dh.rtvaak.r.sya vicaarasthaane.adhipatiinaa.m samiipam aanayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः स्वेषां लाभस्य प्रत्याशा विफला जातेति विलोक्य तस्याः प्रभवः पौलं सीलञ्च धृत्वाकृष्य विचारस्थानेऽधिपतीनां समीपम् आनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ স্ৱেষাং লাভস্য প্ৰত্যাশা ৱিফলা জাতেতি ৱিলোক্য তস্যাঃ প্ৰভৱঃ পৌলং সীলঞ্চ ধৃৎৱাকৃষ্য ৱিচাৰস্থানেঽধিপতীনাং সমীপম্ আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ স্ৱেষাং লাভস্য প্রত্যাশা ৱিফলা জাতেতি ৱিলোক্য তস্যাঃ প্রভৱঃ পৌলং সীলঞ্চ ধৃৎৱাকৃষ্য ৱিচারস্থানেঽধিপতীনাং সমীপম্ আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး သွေၐာံ လာဘသျ ပြတျာၑာ ဝိဖလာ ဇာတေတိ ဝိလောကျ တသျား ပြဘဝး ပေါ်လံ သီလဉ္စ ဓၖတွာကၖၐျ ဝိစာရသ္ထာနေ'ဓိပတီနာံ သမီပမ် အာနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH svESAM lAbhasya pratyAzA viphalA jAtEti vilOkya tasyAH prabhavaH paulaM sIlanjca dhRtvAkRSya vicArasthAnE'dhipatInAM samIpam Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:19
24 अन्तरसन्दर्भाः  

tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


anyade"siiyaa yihuudiiyaaste.saam adhipataya"sca dauraatmya.m kutvaa tau prastarairaahantum udyataa.h|


tata.h para.m preritaga.no lokapraaciinaga.na.h sarvvaa ma.n.dalii ca sve.saa.m madhye bar"sabbaa naamnaa vikhyaato manoniitau k.rtvaa paulabar.nabbaabhyaa.m saarddham aantiyakhiyaanagara.m prati pre.sa.nam ucita.m buddhvaa taabhyaa.m patra.m prai.sayan|


priyabar.nabbaapaulaabhyaa.m saarddha.m manoniitalokaanaa.m ke.saa ncid yu.smaaka.m sannidhau pre.sa.nam ucita.m buddhavanta.h|


kintu paula.h siila.m manoniita.m k.rtvaa bhraat.rbhirii"svaraanugrahe samarpita.h san prasthaaya


yasyaa ga.nanayaa tadadhipatiinaa.m bahudhanopaarjana.m jaata.m taad.r"sii ga.nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak.saat k.rtavatii|


tata.h "saasakaanaa.m nika.ta.m niitvaa romilokaa vayam asmaaka.m yad vyavahara.na.m grahiitum aacaritu nca ni.siddha.m,


atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa.m gaana nca k.rtavantau, kaaraasthitaa lokaa"sca tada"s.r.nvan


tadaa pradiipam aanetum uktvaa sa kampamaana.h san ullampyaabhyantaram aagatya paulasiilayo.h paade.su patitavaan|


te.saamudde"sam apraapya ca yaasona.m katipayaan bhraat.r.m"sca dh.rtvaa nagaraadhipatiinaa.m nika.tamaaniiya proccai.h kathitavanto ye manu.syaa jagadudvaa.titavantaste .atraapyupasthitaa.h santi,


ataeva sarvvasmin nagare kalahotpannatvaat dhaavanto lokaa aagatya paula.m dh.rtvaa mandirasya bahiraak.r.syaanayan tatk.sa.naad dvaaraa.ni sarvvaa.ni ca ruddhaani|


kintu "saulo g.rhe g.rhe bhramitvaa striya.h puru.saa.m"sca dh.rtvaa kaaraayaa.m baddhvaa ma.n.dalyaa mahotpaata.m k.rtavaan|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


tasmaat mama yaad.r"sa.m yuddha.m yu.smaabhiradar"si saamprata.m "sruuyate ca taad.r"sa.m yuddha.m yu.smaakam api bhavati|


apara.m yu.smaabhi ryathaa"sraavi tathaa puurvva.m philipiinagare kli.s.taa ninditaa"sca santo.api vayam ii"svaraad utsaaha.m labdhvaa bahuyatnena yu.smaan ii"svarasya susa.mvaadam abodhayaama|


yato.arthasp.rhaa sarvve.saa.m duritaanaa.m muula.m bhavati taamavalambya kecid vi"svaasaad abhra.m"santa naanaakle"sai"sca svaan avidhyan|


dhanavanta eva ki.m yu.smaan nopadravanti balaacca vicaaraasanaanaa.m samiipa.m na nayanti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्