Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 bahuvicaare.su jaata.su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa.mvaada.m "srutvaa vi"svasanti tadartha.m bahudinaat puurvvam ii"svarosmaaka.m madhye maa.m v.rtvaa niyuktavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 বহুৱিচাৰেষু জাতষু পিতৰ উত্থায কথিতৱান্, হে ভ্ৰাতৰো যথা ভিন্নদেশীযলোকা মম মুখাৎ সুসংৱাদং শ্ৰুৎৱা ৱিশ্ৱসন্তি তদৰ্থং বহুদিনাৎ পূৰ্ৱ্ৱম্ ঈশ্ৱৰোস্মাকং মধ্যে মাং ৱৃৎৱা নিযুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 বহুৱিচারেষু জাতষু পিতর উত্থায কথিতৱান্, হে ভ্রাতরো যথা ভিন্নদেশীযলোকা মম মুখাৎ সুসংৱাদং শ্রুৎৱা ৱিশ্ৱসন্তি তদর্থং বহুদিনাৎ পূর্ৱ্ৱম্ ঈশ্ৱরোস্মাকং মধ্যে মাং ৱৃৎৱা নিযুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဗဟုဝိစာရေၐု ဇာတၐု ပိတရ ဥတ္ထာယ ကထိတဝါန်, ဟေ ဘြာတရော ယထာ ဘိန္နဒေၑီယလောကာ မမ မုခါတ် သုသံဝါဒံ ၑြုတွာ ဝိၑွသန္တိ တဒရ္ထံ ဗဟုဒိနာတ် ပူရွွမ် ဤၑွရောသ္မာကံ မဓျေ မာံ ဝၖတွာ နိယုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarO yathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyE mAM vRtvA niyuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:7
25 अन्तरसन्दर्भाः  

yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


tadaa yohan pratyavocad ii"svare.na na datte kopi manuja.h kimapi praaptu.m na "saknoti|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


he sarvvaantaryyaamin parame"svara, yihuudaa.h sevanapreritatvapadacyuta.h


yadaa pitarastaddar"sanasya bhaava.m manasaandolayati tadaatmaa tamavadat, pa"sya trayo janaastvaa.m m.rgayante|


tvam utthaayaavaruhya ni.hsandeha.m tai.h saha gaccha mayaiva te pre.sitaa.h|


te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|


he bhraataro mama kathaayaam mano nidhatta| ii"svara.h svanaamaartha.m bhinnade"siiyalokaanaam madhyaad eka.m lokasa.mgha.m grahiitu.m mati.m k.rtvaa yena prakaare.na prathama.m taan prati k.rpaavalekana.m k.rtavaan ta.m "simon var.nitavaan|


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


ittha.m tayorati"sayavirodhasyopasthitatvaat tau paraspara.m p.rthagabhavataa.m tato bar.nabbaa maarka.m g.rhiitvaa potena kupropadviipa.m gatavaan;


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


tata.h kaisariyaanagaranivaasina.h katipayaa.h "si.syaa asmaabhi.h saarddham itvaa k.rpriiyena mnaasannaamnaa yena praaciina"si.syena saarddham asmaabhi rvastavya.m tasya samiipam asmaan niitavanta.h|


kintvii"svara.h khrii.s.tasya du.hkhabhoge bhavi.syadvaadinaa.m mukhebhyo yaa.m yaa.m kathaa.m puurvvamakathayat taa.h kathaa ittha.m siddhaa akarot|


tva.m nijasevakena daayuudaa vaakyamidam uvacitha, manu.syaa anyade"siiyaa.h kurvvanti kalaha.m kuta.h| lokaa.h sarvve kimartha.m vaa cintaa.m kurvvanti ni.sphalaa.m|


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


yuuya.m kalahavivaadarvijatam aacaara.m kurvvanto.anindaniiyaa aku.tilaa


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्