Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 te ma.n.dalyaa preritaa.h santa.h phai.niikii"somironde"saabhyaa.m gatvaa bhinnade"siiyaanaa.m mana.hparivarttanasya vaarttayaa bhraat.r.naa.m paramaahlaadam ajanayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তে মণ্ডল্যা প্ৰেৰিতাঃ সন্তঃ ফৈণীকীশোমিৰোন্দেশাভ্যাং গৎৱা ভিন্নদেশীযানাং মনঃপৰিৱৰ্ত্তনস্য ৱাৰ্ত্তযা ভ্ৰাতৃণাং পৰমাহ্লাদম্ অজনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তে মণ্ডল্যা প্রেরিতাঃ সন্তঃ ফৈণীকীশোমিরোন্দেশাভ্যাং গৎৱা ভিন্নদেশীযানাং মনঃপরিৱর্ত্তনস্য ৱার্ত্তযা ভ্রাতৃণাং পরমাহ্লাদম্ অজনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေ မဏ္ဍလျာ ပြေရိတား သန္တး ဖဲဏီကီၑောမိရောန္ဒေၑာဘျာံ ဂတွာ ဘိန္နဒေၑီယာနာံ မနးပရိဝရ္တ္တနသျ ဝါရ္တ္တယာ ဘြာတၖဏာံ ပရမာဟ္လာဒမ် အဇနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:3
27 अन्तरसन्दर्भाः  

kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tadaa kathaamiid.r"sii.m "srutvaa bhinnade"siiyaa aahlaaditaa.h santa.h prabho.h kathaa.m dhanyaa.m dhanyaam avadan, yaavanto lokaa"sca paramaayu.h praaptinimitta.m niruupitaa aasan teे vya"svasan|


tata.h "si.syaga.na aanandena pavitre.naatmanaa ca paripuur.nobhavat|


tatropasthaaya tannagarasthama.n.dalii.m sa.mg.rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare.na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav.rttaantaan taan j naapitavantau|


yihuudaade"saat kiyanto janaa aagatya bhraat.rga.namittha.m "sik.sitavanto muusaavyavasthayaa yadi yu.smaaka.m tvakchedo na bhavati tarhi yuuya.m paritraa.na.m praaptu.m na "sak.syatha|


anantara.m bar.nabbaapaulaabhyaam ii"svaro bhinnade"siiyaanaa.m madhye yadyad aa"scaryyam adbhuta nca karmma k.rtavaan tadv.rttaanta.m tau svamukhaabhyaam avar.nayataa.m sabhaasthaa.h sarvve niiravaa.h santa.h "srutavanta.h|


tata.h para.m preritaga.no lokapraaciinaga.na.h sarvvaa ma.n.dalii ca sve.saa.m madhye bar"sabbaa naamnaa vikhyaato manoniitau k.rtvaa paulabar.nabbaabhyaa.m saarddham aantiyakhiyaanagara.m prati pre.sa.nam ucita.m buddhvaa taabhyaa.m patra.m prai.sayan|


yihuudaasiilau ca svaya.m pracaarakau bhuutvaa bhraat.rga.na.m naanopadi"sya taan susthiraan akurutaam|


yiruu"saalamyupasthaaya preritaga.nena lokapraaciinaga.nena samaajena ca samupag.rhiitaa.h santa.h svairii"svaro yaani karmmaa.ni k.rtavaan te.saa.m sarvvav.rttaantaan te.saa.m samak.sam akathayan|


tata.h para.m paulasya maargadar"sakaastam aathiiniinagara upasthaapayan pa"scaad yuvaa.m tuur.nam etat sthaana.m aagami.syatha.h siilatiimathiyau pratiimaam aaj naa.m praapya te pratyaagataa.h|


puna rmama mukha.m na drak.syatha vi"se.sata e.saa yaa kathaa tenaakathi tatkaara.naat "soka.m vilaapa nca k.rtvaa ka.n.tha.m dh.rtvaa cumbitavanta.h| pa"scaat te ta.m pota.m niitavanta.h|


tataste.su saptasu dine.su yaapite.su satsu vaya.m tasmaat sthaanaat nijavartmanaa gatavanta.h, tasmaat te sabaalav.rddhavanitaa asmaabhi.h saha nagarasya parisaraparyyantam aagataa.h pa"scaadvaya.m jaladhita.te jaanupaata.m praarthayaamahi|


tasmaat tatratyaa.h bhraataro.asmaakam aagamanavaarttaa.m "srutvaa aappiyaphara.m tri.s.taavar.nii nca yaavad agresaraa.h santosmaan saak.saat karttum aagaman; te.saa.m dar"sanaat paula ii"svara.m dhanya.m vadan aa"svaasam aaptavaan|


ittha.m "somiro.nde"siiyalokaa ii"svarasya kathaam ag.rhlan iti vaarttaa.m yiruu"saalamnagarasthapreritaa.h praapya pitara.m yohana nca te.saa.m nika.te pre.sitavanta.h|


spaaniyaade"sagamanakaale.aha.m yu.smanmadhyena gacchan yu.smaan aaloki.sye, tata.h para.m yu.smatsambhaa.sa.nena t.rpti.m parilabhya tadde"sagamanaartha.m yu.smaabhi rvisarjayi.sye, iid.r"sii madiiyaa pratyaa"saa vidyate|


ko.api ta.m pratyanaadara.m na karotu kintu sa mamaantika.m yad aagantu.m "saknuyaat tadartha.m yu.smaabhi.h saku"sala.m pre.syataa.m| bhraat.rbhi.h saarddhamaha.m ta.m pratiik.se|


anantara.m ki.m jaanaami yu.smatsannidhim avasthaasye "siitakaalamapi yaapayi.syaami ca pa"scaat mama yat sthaana.m gantavya.m tatraiva yu.smaabhiraha.m prerayitavya.h|


yu.smadde"sena maakidaniyaade"sa.m vrajitvaa punastasmaat maakidaniyaade"saat yu.smatsamiipam etya yu.smaabhi ryihuudaade"sa.m pre.sayi.sye ceti mama vaa nchaasiit|


vyavasthaapaka.h siinaa aapallu"scaitayo.h kasyaapyabhaavo yanna bhavet tadartha.m tau yatnena tvayaa vis.rjyetaa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्