Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 devataaprasaadaa"sucibhak.sya.m vyabhicaarakarmma ka.n.thasampii.danamaaritapraa.nibhak.sya.m raktabhak.sya nca etaani parityaktu.m likhaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 দেৱতাপ্ৰসাদাশুচিভক্ষ্যং ৱ্যভিচাৰকৰ্ম্ম কণ্ঠসম্পীডনমাৰিতপ্ৰাণিভক্ষ্যং ৰক্তভক্ষ্যঞ্চ এতানি পৰিত্যক্তুং লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 দেৱতাপ্রসাদাশুচিভক্ষ্যং ৱ্যভিচারকর্ম্ম কণ্ঠসম্পীডনমারিতপ্রাণিভক্ষ্যং রক্তভক্ষ্যঞ্চ এতানি পরিত্যক্তুং লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဒေဝတာပြသာဒါၑုစိဘက္ၐျံ ဝျဘိစာရကရ္မ္မ ကဏ္ဌသမ္ပီဍနမာရိတပြာဏိဘက္ၐျံ ရက္တဘက္ၐျဉ္စ ဧတာနိ ပရိတျက္တုံ လိခါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 dEvatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAni parityaktuM likhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:20
47 अन्तरसन्दर्भाः  

ataeva tebhya.h sarvvebhya.h sve.su rak.site.su yuuya.m bhadra.m karmma kari.syatha| yu.smaaka.m ma"ngala.m bhuuyaat|


bhinnade"siiyaanaa.m vi"svaasilokaanaa.m nika.te vaya.m patra.m likhitvettha.m sthiriik.rtavanta.h, devaprasaadabhojana.m rakta.m galapii.danamaaritapraa.nibhojana.m vyabhicaara"scaitebhya.h svarak.sa.navyatireke.na te.saamanyavidhipaalana.m kara.niiya.m na|


kintu bhraat.rtvena vikhyaata.h ka"scijjano yadi vyabhicaarii lobhii devapuujako nindako madyapa upadraavii vaa bhavet tarhi taad.r"sena maanavena saha bhojanapaane.api yu.smaabhi rna karttavye ityadhunaa mayaa likhita.m|


udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|


maanavaa yaanyanyaani kalu.saa.ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari.naa svavigrahasya viruddha.m kalma.sa.m kriyate|


ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


kintu vyabhicaarabhayaad ekaikasya pu.msa.h svakiiyabhaaryyaa bhavatu tadvad ekaikasyaa yo.sito .api svakiiyabharttaa bhavatu|


devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate|


tenaaha.m yu.smatsamiipa.m punaraagatya madiiye"svare.na namayi.sye, puurvva.m k.rtapaapaan lokaan sviiyaa"sucitaave"syaagamanalampa.tataacara.naad anutaapam ak.rtavanto d.r.s.tvaa ca taanadhi mama "soko jani.syata iti bibhemi|


apara.m paradaaragamana.m ve"syaagamanam a"sucitaa kaamukataa pratimaapuujanam


kintu ve"syaagamana.m sarvvavidhaa"saucakriyaa lobha"scaite.saam uccaara.namapi yu.smaaka.m madhye na bhavatu, etadeva pavitralokaanaam ucita.m|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata|


yathaa ca ka"scit lampa.to vaa ekak.rtva aahaaraartha.m sviiyajye.s.thaadhikaaravikretaa ya e.saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


aayu.so ya.h samayo vyatiitastasmin yu.smaabhi ryad devapuujakaanaam icchaasaadhana.m kaamakutsitaabhilaa.samadyapaanara"ngarasamattataagh.r.naarhadevapuujaacara.na ncaakaari tena baahulya.m|


sa svakare.na vistiir.nameka.m k.suudragrantha.m dhaarayati, dak.si.nacara.nena samudre vaamacara.nena ca sthale ti.s.thati|


apara.m svargaad yasya ravo mayaa"sraavi sa puna rmaa.m sambhaa.syaavadat tva.m gatvaa samudramedinyosti.s.thato duutasya karaat ta.m vistiir.na.m k.sudragrantha.m g.rhaa.na,


tathaapi tava viruddha.m mama ki ncid vaktavya.m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela.h santaanaanaa.m sammukha unmaatha.m sthaapayitu.m baalaak yenaa"sik.syata tasya biliyama.h "sik.saavalambinastava kecit janaastatra santi|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


aparam ava"si.s.taa ye maanavaa tai rda.n.dai rna hataaste yathaa d.r.s.ti"srava.nagamana"saktihiinaan svar.naraupyapittalaprastarakaa.s.thamayaan vigrahaan bhuutaa.m"sca na puujayi.syanti tathaa svahastaanaa.m kriyaabhya.h svamanaa.msi na paraavarttitavanta.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्