Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পৌলবৰ্ণব্বৌ তৈঃ সহ বহূন্ ৱিচাৰান্ ৱিৱাদাংশ্চ কৃতৱন্তৌ, ততো মণ্ডলীযনোকা এতস্যাঃ কথাযাস্তত্ত্ৱং জ্ঞাতুং যিৰূশালম্নগৰস্থান্ প্ৰেৰিতান্ প্ৰাচীনাংশ্চ প্ৰতি পৌলবৰ্ণব্বাপ্ৰভৃতীন্ কতিপযজনান্ প্ৰেষযিতুং নিশ্চযং কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পৌলবর্ণব্বৌ তৈঃ সহ বহূন্ ৱিচারান্ ৱিৱাদাংশ্চ কৃতৱন্তৌ, ততো মণ্ডলীযনোকা এতস্যাঃ কথাযাস্তত্ত্ৱং জ্ঞাতুং যিরূশালম্নগরস্থান্ প্রেরিতান্ প্রাচীনাংশ্চ প্রতি পৌলবর্ণব্বাপ্রভৃতীন্ কতিপযজনান্ প্রেষযিতুং নিশ্চযং কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပေါ်လဗရ္ဏဗ္ဗော် တဲး သဟ ဗဟူန် ဝိစာရာန် ဝိဝါဒါံၑ္စ ကၖတဝန္တော်, တတော မဏ္ဍလီယနောကာ ဧတသျား ကထာယာသ္တတ္တွံ ဇ္ဉာတုံ ယိရူၑာလမ္နဂရသ္ထာန် ပြေရိတာန် ပြာစီနာံၑ္စ ပြတိ ပေါ်လဗရ္ဏဗ္ဗာပြဘၖတီန် ကတိပယဇနာန် ပြေၐယိတုံ နိၑ္စယံ ကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:2
20 अन्तरसन्दर्भाः  

tadaa pitarastaanabhyantara.m niitvaa te.saamaatithya.m k.rtavaan, pare.ahani tai.h saarddha.m yaatraamakarot, yaaphonivaasinaa.m bhraat.r.naa.m kiyanto janaa"sca tena saha gataa.h|


tadaa ni.hsandeha.m tai.h saarddha.m yaatum aatmaa maamaadi.s.tavaan; tata.h para.m mayaa sahaite.su .sa.dbhraat.r.su gate.su vaya.m tasya manujasya g.rha.m praavi"saama|


bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


tatkaara.naad vayam ekamantra.naa.h santa.h sabhaayaa.m sthitvaa prabho ryii"sukhrii.s.tasya naamanimitta.m m.rtyumukhagataabhyaamasmaaka.m


ato yihuudaasiilau yu.smaan prati pre.sitavanta.h, etayo rmukhaabhyaa.m sarvvaa.m kathaa.m j naasyatha|


yiruu"saalamyupasthaaya preritaga.nena lokapraaciinaga.nena samaajena ca samupag.rhiitaa.h santa.h svairii"svaro yaani karmmaa.ni k.rtavaan te.saa.m sarvvav.rttaantaan te.saa.m samak.sam akathayan|


tata.h para.m te nagare nagare bhramitvaa yiruu"saalamasthai.h preritai rlokapraaciinai"sca niruupita.m yad vyavasthaapatra.m tadanusaare.naacaritu.m lokebhyastad dattavanta.h|


parasmin divase paule.asmaabhi.h saha yaakuubo g.rha.m pravi.s.te lokapraaciinaa.h sarvve tatra pari.sadi sa.msthitaa.h|


yaavanta.h pavitraa lokaa.h sve.saam asmaaka nca vasatisthaane.svasmaaka.m prabho ryii"so.h khrii.s.tasya naamnaa praarthayante tai.h sahaahuutaanaa.m khrii.s.tena yii"sunaa pavitriik.rtaanaa.m lokaanaa.m ya ii"svariiyadharmmasamaaja.h karinthanagare vidyate


kintu mukhyebhya.h preritebhyo.aha.m kenacit prakaare.na nyuuno naasmiiti budhye|


ata.h prak.rte susa.mvaade yu.smaakam adhikaaro yat ti.s.thet tadartha.m vaya.m da.n.daikamapi yaavad aaj naagraha.nena te.saa.m va"syaa naabhavaama|


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्