Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 ataeva mama nivedanamida.m bhinnade"siiyalokaanaa.m madhye ye janaa ii"svara.m prati paraavarttanta te.saamupari anya.m kamapi bhaara.m na nyasya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতএৱ মম নিৱেদনমিদং ভিন্নদেশীযলোকানাং মধ্যে যে জনা ঈশ্ৱৰং প্ৰতি পৰাৱৰ্ত্তন্ত তেষামুপৰি অন্যং কমপি ভাৰং ন ন্যস্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতএৱ মম নিৱেদনমিদং ভিন্নদেশীযলোকানাং মধ্যে যে জনা ঈশ্ৱরং প্রতি পরাৱর্ত্তন্ত তেষামুপরি অন্যং কমপি ভারং ন ন্যস্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတဧဝ မမ နိဝေဒနမိဒံ ဘိန္နဒေၑီယလောကာနာံ မဓျေ ယေ ဇနာ ဤၑွရံ ပြတိ ပရာဝရ္တ္တန္တ တေၐာမုပရိ အနျံ ကမပိ ဘာရံ န နျသျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyE yE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi bhAraM na nyasya

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:19
12 अन्तरसन्दर्भाः  

ataevaasmaaka.m puurvvapuru.saa vaya nca svaya.m yadyugasya bhaara.m so.dhu.m na "saktaa.h samprati ta.m "si.syaga.nasya skandhe.su nyasitu.m kuta ii"svarasya pariik.saa.m kari.syatha?


vi"se.sato.asmaakam aaj naam apraapyaapi kiyanto janaa asmaaka.m madhyaad gatvaa tvakchedo muusaavyavasthaa ca paalayitavyaaviti yu.smaan "sik.sayitvaa yu.smaaka.m manasaamasthairyya.m k.rtvaa yu.smaan sasandehaan akurvvan etaa.m kathaa.m vayam a"s.rnma|


devataaprasaadabhak.sya.m raktabhak.sya.m galapii.danamaaritapraa.nibhak.sya.m vyabhicaarakarmma cemaani sarvvaa.ni yu.smaabhistyaajyaani; etatprayojaniiyaaj naavyatirekena yu.smaakam upari bhaaramanya.m na nyasitu.m pavitrasyaatmano.asmaaka nca ucitaj naanam abhavat|


"si"suunaa.m tvakchedanaadyaacara.na.m prati.sidhya tva.m bhinnade"sanivaasino yihuudiiyalokaan muusaavaakyam a"sraddhaatum upadi"sasiiti tai.h "srutamasti|


bhinnade"siiyaanaa.m vi"svaasilokaanaa.m nika.te vaya.m patra.m likhitvettha.m sthiriik.rtavanta.h, devaprasaadabhojana.m rakta.m galapii.danamaaritapraa.nibhojana.m vyabhicaara"scaitebhya.h svarak.sa.navyatireke.na te.saamanyavidhipaalana.m kara.niiya.m na|


prathamato damme.saknagare tato yiruu"saalami sarvvasmin yihuudiiyade"se anye.su de"se.su ca yeेna lokaa mati.m paraavarttya ii"svara.m prati paraavarttayante, mana.hparaavarttanayogyaani karmmaa.ni ca kurvvanti taad.r"sam upade"sa.m pracaaritavaan|


yata"schalenaagataa asmaan daasaan karttum icchava.h katipayaa bhaaktabhraatara.h khrii.s.tena yii"sunaasmabhya.m datta.m svaatantryam anusandhaatu.m caaraa iva samaaja.m praavi"san|


yato yu.smanmadhye vaya.m kiid.r"sa.m prave"sa.m praaptaa yuuya nca katha.m pratimaa vihaaye"svara.m pratyaavarttadhvam amara.m satyamii"svara.m sevitu.m


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्