Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 আন্তিযখিযা-ইকনিযনগৰাভ্যাং কতিপযযিহূদীযলোকা আগত্য লোকান্ প্ৰাৱৰ্ত্তযন্ত তস্মাৎ তৈ পৌলং প্ৰস্তৰৈৰাঘ্নন্ তেন স মৃত ইতি ৱিজ্ঞায নগৰস্য বহিস্তম্ আকৃষ্য নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 আন্তিযখিযা-ইকনিযনগরাভ্যাং কতিপযযিহূদীযলোকা আগত্য লোকান্ প্রাৱর্ত্তযন্ত তস্মাৎ তৈ পৌলং প্রস্তরৈরাঘ্নন্ তেন স মৃত ইতি ৱিজ্ঞায নগরস্য বহিস্তম্ আকৃষ্য নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အာန္တိယခိယာ-ဣကနိယနဂရာဘျာံ ကတိပယယိဟူဒီယလောကာ အာဂတျ လောကာန် ပြာဝရ္တ္တယန္တ တသ္မာတ် တဲ ပေါ်လံ ပြသ္တရဲရာဃ္နန် တေန သ မၖတ ဣတိ ဝိဇ္ဉာယ နဂရသျ ဗဟိသ္တမ် အာကၖၐျ နီတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:19
26 अन्तरसन्दर्भाः  

pa"scaat tau pargiito yaatraa.m k.rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana.m pravi"sya samupaavi"sataa.m|


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa.m bhajanabhavana.m gatvaa yathaa bahavo yihuudiiyaa anyadeे"siiyalokaa"sca vya"svasan taad.r"sii.m kathaa.m kathitavantau|


kintu taad.r"saayaa.m kathaayaa.m kathitaayaamapi tayo.h samiipa utsarjanaat lokanivaha.m praaye.na nivarttayitu.m naa"saknutaam|


kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav.rtti.m graahayitvaa bhraat.rga.na.m prati te.saa.m vaira.m janitavanta.h|


tatra susa.mvaada.m pracaaryya bahulokaan "si.syaan k.rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav.rtya gatau|


tasmaat samudrapathena gatvaa taabhyaa.m yat karmma sampanna.m tatkarmma saadhayitu.m yannagare dayaalorii"svarasya haste samarpitau jaatau tad aantiyakhiyaanagara.m gatavantaa|


kintu kiyanto lokaa yihuudiiyaanaa.m sapak.saa.h kiyanto lokaa.h preritaanaa.m sapak.saa jaataa.h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|


anyade"siiyaa yihuudiiyaaste.saam adhipataya"sca dauraatmya.m kutvaa tau prastarairaahantum udyataa.h|


priyabar.nabbaapaulaabhyaa.m saarddha.m manoniitalokaanaa.m ke.saa ncid yu.smaaka.m sannidhau pre.sa.nam ucita.m buddhavanta.h|


kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi.salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa.m kuprav.rttim ajanayan|


tathaa tava saak.si.na.h stiphaanasya raktapaatanasamaye tasya vinaa"sa.m sammanya sannidhau ti.s.than hant.rlokaanaa.m vaasaa.msi rak.sitavaan, etat te vidu.h|


pa"scaat ta.m nagaraad bahi.h k.rtvaa prastarairaaghnan saak.si.no laakaa.h "saulanaamno yuuna"scara.nasannidhau nijavastraa.ni sthaapitavanta.h|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


asmatprabhunaa yii"sukhrii.s.tena yu.smatto mama yaa "slaaghaaste tasyaa.h "sapatha.m k.rtvaa kathayaami dine dine.aha.m m.rtyu.m gacchaami|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


vaaratraya.m potabha njanena kli.s.to.aham agaadhasalile dinameka.m raatrimekaa nca yaapitavaan|


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


he bhraatara.h, khrii.s.taa"sritavatya ii"svarasya yaa.h samityo yihuudaade"se santi yuuya.m taasaam anukaari.no.abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du.hkham alabhadhva.m|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्