Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 কিন্তু যিহূদীযলোকা জননিৱহং ৱিলোক্য ঈৰ্ষ্যযা পৰিপূৰ্ণাঃ সন্তো ৱিপৰীতকথাকথনেনেশ্ৱৰনিন্দযা চ পৌলেনোক্তাং কথাং খণ্ডযিতুং চেষ্টিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 কিন্তু যিহূদীযলোকা জননিৱহং ৱিলোক্য ঈর্ষ্যযা পরিপূর্ণাঃ সন্তো ৱিপরীতকথাকথনেনেশ্ৱরনিন্দযা চ পৌলেনোক্তাং কথাং খণ্ডযিতুং চেষ্টিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ကိန္တု ယိဟူဒီယလောကာ ဇနနိဝဟံ ဝိလောကျ ဤရ္ၐျယာ ပရိပူရ္ဏား သန္တော ဝိပရီတကထာကထနေနေၑွရနိန္ဒယာ စ ပေါ်လေနောက္တာံ ကထာံ ခဏ္ဍယိတုံ စေၐ္ဋိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:45
27 अन्तरसन्दर्भाः  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|


aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav.rtti.m graahayitvaa bhraat.rga.na.m prati te.saa.m vaira.m janitavanta.h|


kintu kiyanto lokaa yihuudiiyaanaa.m sapak.saa.h kiyanto lokaa.h preritaanaa.m sapak.saa jaataa.h, ato naagarikajananivahamadhye bhinnavaakyatvam abhavat|


anyade"siiyaa yihuudiiyaaste.saam adhipataya"sca dauraatmya.m kutvaa tau prastarairaahantum udyataa.h|


kintu vi"svaasahiinaa yihuudiiyalokaa iir.syayaa paripuur.naa.h santo ha.ta.tsya katinayalampa.talokaan sa"ngina.h k.rtvaa janatayaa nagaramadhye mahaakalaha.m k.rtvaa yaasono g.rham aakramya preritaan dh.rtvaa lokanivahasya samiipam aanetu.m ce.s.titavanta.h|


kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|


kintu ka.thinaanta.hkara.natvaat kiyanto janaa na vi"svasya sarvve.saa.m samak.sam etatpathasya nindaa.m karttu.m prav.rttaa.h, ata.h paulaste.saa.m samiipaat prasthaaya "si.syaga.na.m p.rthakk.rtvaa pratyaha.m turaannanaamna.h kasyacit janasya paa.tha"saalaayaa.m vicaara.m k.rtavaan|


anantara.m mahaayaajaka.h siduukinaa.m matagraahi.naste.saa.m sahacaraa"sca


ataeva te sarvve .anyaayo vyabhicaaro du.s.tatva.m lobho jighaa.msaa iir.syaa vadho vivaada"scaaturii kumatirityaadibhi rdu.skarmmabhi.h paripuur.naa.h santa.h


yu.smanmadhye maatsaryyavivaadabhedaa bhavanti tata.h ki.m "saariirikaacaari.no naadhve maanu.sikamaarge.na ca na caratha?


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


paarthakyam iir.syaa vadho mattatva.m lampa.tatvamityaadiini spa.s.tatvena "saariirikabhaavasya karmmaa.ni santi| puurvva.m yadvat mayaa kathita.m tadvat punarapi kathyate ye janaa etaad.r"saani karmmaa.nyaacaranti tairii"svarasya raajye.adhikaara.h kadaaca na lapsyate|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


yuuya.m ki.m manyadhve? "saastrasya vaakya.m ki.m phalahiina.m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir.syaartha.m prema karoti?


yuuya.m tai.h saha tasmin sarvvanaa"sapa"nke majjitu.m na dhaavatha, ityanenaa"scaryya.m vij naaya te yu.smaan nindanti|


kintvime yanna budhyante tannindanti yacca nirbbodhapa"sava ivendriyairavagacchanti tena na"syanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्