Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 yihuudiiyabhajanabhavanaan nirgatayostayo rbhinnade"siiyai rvak.syamaa.naa praarthanaa k.rtaa, aagaamini vi"sraamavaare.api katheyam asmaan prati pracaaritaa bhavatviti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যিহূদীযভজনভৱনান্ নিৰ্গতযোস্তযো ৰ্ভিন্নদেশীযৈ ৰ্ৱক্ষ্যমাণা প্ৰাৰ্থনা কৃতা, আগামিনি ৱিশ্ৰামৱাৰেঽপি কথেযম্ অস্মান্ প্ৰতি প্ৰচাৰিতা ভৱৎৱিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যিহূদীযভজনভৱনান্ নির্গতযোস্তযো র্ভিন্নদেশীযৈ র্ৱক্ষ্যমাণা প্রার্থনা কৃতা, আগামিনি ৱিশ্রামৱারেঽপি কথেযম্ অস্মান্ প্রতি প্রচারিতা ভৱৎৱিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယိဟူဒီယဘဇနဘဝနာန် နိရ္ဂတယောသ္တယော ရ္ဘိန္နဒေၑီယဲ ရွက္ၐျမာဏာ ပြာရ္ထနာ ကၖတာ, အာဂါမိနိ ဝိၑြာမဝါရေ'ပိ ကထေယမ် အသ္မာန် ပြတိ ပြစာရိတာ ဘဝတွိတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:42
7 अन्तरसन्दर्भाः  

haa koraasiin, haa baitsaide, yu.smanmadhye yadyadaa"scaryya.m karmma k.rta.m yadi tat sorasiidonnagara akaari.syata, tarhi puurvvameva tannivaasina.h "saa.navasane bhasmani copavi"santo manaa.msi paraavartti.syanta|


kintu agriiyaa aneke janaa.h pa"scaat, pa"scaatiiyaa"scaaneke lokaa agre bhavi.syanti|


apara.m tenaitatkathaakathanakaale eko.adhipatista.m pra.namya babhaa.se, mama duhitaa praaye.naitaavatkaale m.rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi.syati|


iti kaara.naat tatk.sa.naat tava nika.te lokaan pre.sitavaan, tvamaagatavaan iti bhadra.m k.rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu.m vaya.m sarvve saampratam ii"svarasya saak.saad upasthitaa.h sma.h|


pa"scaat tau pargiito yaatraa.m k.rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana.m pravi"sya samupaavi"sataa.m|


ata ii"svaraad yat paritraa.na.m tasya vaarttaa bhinnade"siiyaanaa.m samiipa.m pre.sitaa taeva taa.m grahii.syantiiti yuuya.m jaaniita|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्