प्रेरिता 13:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script39 phalato muusaavyavasthayaa yuuya.m yebhyo do.sebhyo muktaa bhavitu.m na "sak.syatha tebhya.h sarvvado.sebhya etasmin jane vi"svaasina.h sarvve muktaa bhavi.syantiiti yu.smaabhi rj naayataa.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari39 फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script39 ফলতো মূসাৱ্যৱস্থযা যূযং যেভ্যো দোষেভ্যো মুক্তা ভৱিতুং ন শক্ষ্যথ তেভ্যঃ সৰ্ৱ্ৱদোষেভ্য এতস্মিন্ জনে ৱিশ্ৱাসিনঃ সৰ্ৱ্ৱে মুক্তা ভৱিষ্যন্তীতি যুষ্মাভি ৰ্জ্ঞাযতাং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script39 ফলতো মূসাৱ্যৱস্থযা যূযং যেভ্যো দোষেভ্যো মুক্তা ভৱিতুং ন শক্ষ্যথ তেভ্যঃ সর্ৱ্ৱদোষেভ্য এতস্মিন্ জনে ৱিশ্ৱাসিনঃ সর্ৱ্ৱে মুক্তা ভৱিষ্যন্তীতি যুষ্মাভি র্জ্ঞাযতাং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script39 ဖလတော မူသာဝျဝသ္ထယာ ယူယံ ယေဘျော ဒေါၐေဘျော မုက္တာ ဘဝိတုံ န ၑက္ၐျထ တေဘျး သရွွဒေါၐေဘျ ဧတသ္မိန် ဇနေ ဝိၑွာသိနး သရွွေ မုက္တာ ဘဝိၐျန္တီတိ ယုၐ္မာဘိ ရ္ဇ္ဉာယတာံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script39 phalatO mUsAvyavasthayA yUyaM yEbhyO dOSEbhyO muktA bhavituM na zakSyatha tEbhyaH sarvvadOSEbhya Etasmin janE vizvAsinaH sarvvE muktA bhaviSyantIti yuSmAbhi rjnjAyatAM| अध्यायं द्रष्टव्यम् |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|