Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 ato he bhraatara.h, anena janena paapamocana.m bhavatiiti yu.smaan prati pracaaritam aaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 অতো হে ভ্ৰাতৰঃ, অনেন জনেন পাপমোচনং ভৱতীতি যুষ্মান্ প্ৰতি প্ৰচাৰিতম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 অতো হে ভ্রাতরঃ, অনেন জনেন পাপমোচনং ভৱতীতি যুষ্মান্ প্রতি প্রচারিতম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 အတော ဟေ ဘြာတရး, အနေန ဇနေန ပါပမောစနံ ဘဝတီတိ ယုၐ္မာန် ပြတိ ပြစာရိတမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 atO hE bhrAtaraH, anEna janEna pApamOcanaM bhavatIti yuSmAn prati pracAritam AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:38
29 अन्तरसन्दर्भाः  

yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|


tadaa pitara ekaada"sabhi rjanai.h saaka.m ti.s.than taallokaan uccai.hkaaram avadat, he yihuudiiyaa he yiruu"saalamnivaasina.h sarvve, avadhaana.m k.rtvaa madiiyavaakya.m budhyadhva.m|


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


ata ii"svaraad yat paritraa.na.m tasya vaarttaa bhinnade"siiyaanaa.m samiipa.m pre.sitaa taeva taa.m grahii.syantiiti yuuya.m jaaniita|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


yuuya.m paraspara.m hitai.si.na.h komalaanta.hkara.naa"sca bhavata| aparam ii"svara.h khrii.s.tena yadvad yu.smaaka.m do.saan k.samitavaan tadvad yuuyamapi paraspara.m k.samadhva.m|


tasmaat putraad vaya.m paritraa.nam arthata.h paapamocana.m praaptavanta.h|


kintvidaaniim asau tasmaat "sre.s.tha.m sevakapada.m praaptavaan yata.h sa "sre.s.thapratij naabhi.h sthaapitasya "sre.s.thaniyamasya madhyastho.abhavat|


apara.m vyavasthaanusaare.na praaya"sa.h sarvvaa.ni rudhire.na pari.skriyante rudhirapaata.m vinaa paapamocana.m na bhavati ca|


he "si"sava.h, yuuya.m tasya naamnaa paapak.samaa.m praaptavantastasmaad aha.m yu.smaan prati likhaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्