Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 kintvii"svara.h "sma"saanaat tamudasthaapayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्त्वीश्वरः श्मशानात् तमुदस्थापयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্ত্ৱীশ্ৱৰঃ শ্মশানাৎ তমুদস্থাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্ত্ৱীশ্ৱরঃ শ্মশানাৎ তমুদস্থাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တွီၑွရး ၑ္မၑာနာတ် တမုဒသ္ထာပယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintvIzvaraH zmazAnAt tamudasthApayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:30
16 अन्तरसन्दर्भाः  

so.atra naasti, yathaavadat tathotthitavaan; etat prabho.h "sayanasthaana.m pa"syata|


praa.naanaha.m tyaktvaa puna.h praa.naan grahii.syaami, tasmaat pitaa mayi sneha.m karoti|


tato yii"sustaanavocad yu.smaabhire tasmin mandire naa"site dinatrayamadhye.aha.m tad utthaapayi.syaami|


kintu t.rtiiyadivase ii"svarastamutthaapya saprakaa"sam adar"sayat|


ida.m yadvacana.m dvitiiyagiite likhitamaaste tad yii"sorutthaanena te.saa.m santaanaa ye vayam asmaaka.m sannidhau tena pratyak.sii k.rta.m, yu.smaan ima.m susa.mvaada.m j naapayaami|


parame"svare.na "sma"saanaad utthaapita.m tadiiya.m "sariira.m kadaapi na k.se.syate, etasmin sa svaya.m kathitavaan yathaa daayuuda.m prati pratij naato yo varastamaha.m tubhya.m daasyaami|


kintu yamii"svara.h "sma"saanaad udasthaapayat sa naak.siiyata|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


ya.m yii"su.m yuuya.m parakare.su samaarpayata tato ya.m piilaato mocayitum eैcchat tathaapi yuuya.m tasya saak.saan naa"ngiik.rtavanta ibraahiima ishaako yaakuuba"sce"svaro.arthaad asmaaka.m puurvvapuru.saa.naam ii"svara.h svaputrasya tasya yii"so rmahimaana.m praakaa"sayat|


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्