Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tatastairupavaasapraarthanayo.h k.rtayo.h satoste tayo rgaatrayo rhastaarpa.na.m k.rtvaa tau vyas.rjan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততস্তৈৰুপৱাসপ্ৰাৰ্থনযোঃ কৃতযোঃ সতোস্তে তযো ৰ্গাত্ৰযো ৰ্হস্তাৰ্পণং কৃৎৱা তৌ ৱ্যসৃজন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততস্তৈরুপৱাসপ্রার্থনযোঃ কৃতযোঃ সতোস্তে তযো র্গাত্রযো র্হস্তার্পণং কৃৎৱা তৌ ৱ্যসৃজন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတသ္တဲရုပဝါသပြာရ္ထနယေား ကၖတယေား သတောသ္တေ တယော ရ္ဂာတြယော ရှသ္တာရ္ပဏံ ကၖတွာ တော် ဝျသၖဇန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatastairupavAsaprArthanayOH kRtayOH satOstE tayO rgAtrayO rhastArpaNaM kRtvA tau vyasRjan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:3
18 अन्तरसन्दर्भाः  

mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya


he sarvvaantaryyaamin parame"svara, yihuudaa.h sevanapreritatvapadacyuta.h


te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|


tata.h para.m tau pavitre.naatmanaa preritau santau siluukiyaanagaram upasthaaya samudrapathena kupropadviipam agacchataa.m|


ma.n.daliinaa.m praaciinavargaan niyujya praarthanopavaasau k.rtvaa yatprabhau te vya"svasan tasya haste taan samarpya


tasmaat samudrapathena gatvaa taabhyaa.m yat karmma sampanna.m tatkarmma saadhayitu.m yannagare dayaalorii"svarasya haste samarpitau jaatau tad aantiyakhiyaanagara.m gatavantaa|


kintu paula.h siila.m manoniita.m k.rtvaa bhraat.rbhirii"svaraanugrahe samarpita.h san prasthaaya


preritaanaa.m samak.sam aanayan, tataste praarthanaa.m k.rtvaa te.saa.m "sira.hsu hastaan aarpayan|


tato .ananiyo gatvaa g.rha.m pravi"sya tasya gaatre hastaarpra.na.m k.rtvaa kathitavaan, he bhraata.h "saula tva.m yathaa d.r.s.ti.m praapno.si pavitre.naatmanaa paripuur.no bhavasi ca, tadartha.m tavaagamanakaale ya.h prabhuyii"sustubhya.m dar"sanam adadaat sa maa.m pre.sitavaan|


yadi vaa preritaa na bhavanti tadaa katha.m pracaarayi.syanti? yaad.r"sa.m likhitam aaste, yathaa, maa"ngalika.m susa.mvaada.m dadatyaaniiya ye naraa.h| pracaarayanti "saante"sca susa.mvaada.m janaastu ye| te.saa.m cara.napadmaani kiid.rk "sobhaanvitaani hi|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


kasyaapi muurddhi hastaapar.na.m tvarayaa maakaar.sii.h| parapaapaanaa ncaa.m"sii maa bhava| sva.m "suci.m rak.sa|


ato heto rmama hastaarpa.nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu.m tvaa.m smaarayaami|


apara.m bahubhi.h saak.sibhi.h pramaa.niik.rtaa.m yaa.m "sik.saa.m "srutavaanasi taa.m vi"svaasye.su parasmai "sik.saadaane nipu.ne.su ca loke.su samarpaya|


te ca samite.h saak.saat tava pramna.h pramaa.na.m dattavanta.h, aparam ii"svarayogyaruupe.na taan prasthaapayataa tvayaa satkarmma kaari.syate|


tasmaad vaya.m yat satyamatasya sahaayaa bhavema tadarthametaad.r"saa lokaa asmaabhiranugrahiitavyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्