Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 yiruu"saalamnivaasinaste.saam adhipataya"sca tasya yii"so.h paricaya.m na praapya prativi"sraamavaara.m pa.thyamaanaanaa.m bhavi.syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa.h kathaa.h saphalaa akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যিৰূশালম্নিৱাসিনস্তেষাম্ অধিপতযশ্চ তস্য যীশোঃ পৰিচযং ন প্ৰাপ্য প্ৰতিৱিশ্ৰামৱাৰং পঠ্যমানানাং ভৱিষ্যদ্ৱাদিকথানাম্ অভিপ্ৰাযম্ অবুদ্ধ্ৱা চ তস্য ৱধেন তাঃ কথাঃ সফলা অকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যিরূশালম্নিৱাসিনস্তেষাম্ অধিপতযশ্চ তস্য যীশোঃ পরিচযং ন প্রাপ্য প্রতিৱিশ্রামৱারং পঠ্যমানানাং ভৱিষ্যদ্ৱাদিকথানাম্ অভিপ্রাযম্ অবুদ্ধ্ৱা চ তস্য ৱধেন তাঃ কথাঃ সফলা অকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယိရူၑာလမ္နိဝါသိနသ္တေၐာမ် အဓိပတယၑ္စ တသျ ယီၑေား ပရိစယံ န ပြာပျ ပြတိဝိၑြာမဝါရံ ပဌျမာနာနာံ ဘဝိၐျဒွါဒိကထာနာမ် အဘိပြာယမ် အဗုဒ္ဓွာ စ တသျ ဝဓေန တား ကထား သဖလာ အကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:27
25 अन्तरसन्दर्भाः  

tato yii"su.h pratyavaadiit, yuuya.m dharmmapustakam ii"svariiyaa.m "sakti nca na vij naaya bhraantimanta.h|


tata.h sa uvaaca, he pitara tvaa.m vadaami, adya kukku.taravaat puurvva.m tva.m matparicaya.m vaaratrayam apahvo.syase|


pa"scaat piilaata.h pradhaanayaajakaan "saasakaan lokaa.m"sca yugapadaahuuya babhaa.se,


tam asmaaka.m pradhaanayaajakaa vicaarakaa"sca kenaapi prakaare.na kru"se viddhvaa tasya praa.naananaa"sayan tadiiyaa gha.tanaa.h;


kintu te mama naamakaara.naad yu.smaan prati taad.r"sa.m vyavahari.syanti yato yo maa.m preritavaan ta.m te na jaananti|


te pitara.m maa nca na jaananti, tasmaad yu.smaan pratiid.r"sam aacari.syanti|


dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


tato yii"surakathayad yadaa manu.syaputram uurdvva utthaapayi.syatha tadaaha.m sa pumaan kevala.h svaya.m kimapi karmma na karomi kintu taato yathaa "sik.sayati tadanusaare.na vaakyamida.m vadaamiiti ca yuuya.m j naatu.m "sak.syatha|


yata.h puurvvakaalato muusaavyavasthaapracaari.no lokaa nagare nagare santi prativi"sraamavaara nca bhajanabhavane tasyaa.h paa.tho bhavati|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


he bhraataro yuuya.m yu.smaakam adhipataya"sca aj naatvaa karmmaa.nyetaani k.rtavanta idaanii.m mamai.sa bodho jaayate|


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


te.saa.m manaa.msi ka.thiniibhuutaani yataste.saa.m pa.thanasamaye sa puraatano niyamastenaavara.nenaadyaapi pracchannasti.s.thati|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्