Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 13:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে ইব্ৰাহীমো ৱংশজাতা ভ্ৰাতৰো হে ঈশ্ৱৰভীতাঃ সৰ্ৱ্ৱলোকা যুষ্মান্ প্ৰতি পৰিত্ৰাণস্য কথৈষা প্ৰেৰিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে ইব্রাহীমো ৱংশজাতা ভ্রাতরো হে ঈশ্ৱরভীতাঃ সর্ৱ্ৱলোকা যুষ্মান্ প্রতি পরিত্রাণস্য কথৈষা প্রেরিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ ဣဗြာဟီမော ဝံၑဇာတာ ဘြာတရော ဟေ ဤၑွရဘီတား သရွွလောကာ ယုၐ္မာန် ပြတိ ပရိတြာဏသျ ကထဲၐာ ပြေရိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:26
28 अन्तरसन्दर्भाः  

israayelgotrasya haaritaa ye ye me.saaste.saameva samiipa.m yaata|


kintvasmaaka.m taata ibraahiim astiiti sve.su mana.hsu ciintayanto maa vyaaharata| yato yu.smaan aha.m vadaami, ii"svara etebhya.h paa.saa.nebhya ibraahiima.h santaanaan utpaadayitu.m "saknoti|


vipak.sajanahastebhyo yathaa mocyaamahe vaya.m| yaavajjiiva nca dharmme.na saaralyena ca nirbhayaa.h|


upavi.s.taastu taaneva prakaa"sayitumeva hi| k.rtvaa mahaanukampaa.m hi yaameva parame"svara.h|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


sa saparivaaro bhakta ii"svaraparaaya.na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|


yasya kasyacid de"sasya yo lokaastasmaadbhiitvaa satkarmma karoti sa tasya graahyo bhavati, etasya ni"scayam upalabdhavaanaham|


sabhaayaa bha"nge sati bahavo yihuudiiyalokaa yihuudiiyamatagraahi.no bhaktalokaa"sca bar.nabbaapaulayo.h pa"scaad aagacchan, tena tau tai.h saha naanaakathaa.h kathayitve"svaraanugrahaa"sraye sthaatu.m taan praavarttayataa.m|


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


saasmaaka.m paulasya ca pa"scaad etya proccai.h kathaamimaa.m kathitavatii, manu.syaa ete sarvvoparisthasye"svarasya sevakaa.h santo.asmaan prati paritraa.nasya maarga.m prakaa"sayanti|


mahaayaajaka.h sabhaasada.h praaciinalokaa"sca mamaitasyaa.h kathaayaa.h pramaa.na.m daatu.m "saknuvanti, yasmaat te.saa.m samiipaad damme.sakanagaranivaasibhraat.rga.naartham aaj naapatraa.ni g.rhiitvaa ye tatra sthitaastaan da.n.dayitu.m yiruu"saalamam aanayanaartha.m damme.sakanagara.m gatosmi|


ata ii"svaraad yat paritraa.na.m tasya vaarttaa bhinnade"siiyaanaa.m samiipa.m pre.sitaa taeva taa.m grahii.syantiiti yuuya.m jaaniita|


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


yuuya.m gatvaa mandire da.n.daayamaanaa.h santo lokaan pratiimaa.m jiivanadaayikaa.m sarvvaa.m kathaa.m pracaarayata|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


yuuyamapi satya.m vaakyam arthato yu.smatparitraa.nasya susa.mvaada.m ni"samya tasminneva khrii.s.te vi"svasitavanta.h pratij naatena pavitre.naatmanaa mudrayevaa"nkitaa"sca|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्