Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 pa"scaat ta.m padacyuta.m k.rtvaa yo madi.s.takriyaa.h sarvvaa.h kari.syati taad.r"sa.m mama manobhimatam eka.m jana.m yi"saya.h putra.m daayuuda.m praaptavaan ida.m pramaa.na.m yasmin daayuudi sa dattavaan ta.m daayuuda.m te.saamupari raajatva.m karttum utpaaditavaana|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 पश्चात् तं पदच्युतं कृत्वा यो मदिष्टक्रियाः सर्व्वाः करिष्यति तादृशं मम मनोभिमतम् एकं जनं यिशयः पुत्रं दायूदं प्राप्तवान् इदं प्रमाणं यस्मिन् दायूदि स दत्तवान् तं दायूदं तेषामुपरि राजत्वं कर्त्तुम् उत्पादितवान।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 পশ্চাৎ তং পদচ্যুতং কৃৎৱা যো মদিষ্টক্ৰিযাঃ সৰ্ৱ্ৱাঃ কৰিষ্যতি তাদৃশং মম মনোভিমতম্ একং জনং যিশযঃ পুত্ৰং দাযূদং প্ৰাপ্তৱান্ ইদং প্ৰমাণং যস্মিন্ দাযূদি স দত্তৱান্ তং দাযূদং তেষামুপৰি ৰাজৎৱং কৰ্ত্তুম্ উৎপাদিতৱান|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 পশ্চাৎ তং পদচ্যুতং কৃৎৱা যো মদিষ্টক্রিযাঃ সর্ৱ্ৱাঃ করিষ্যতি তাদৃশং মম মনোভিমতম্ একং জনং যিশযঃ পুত্রং দাযূদং প্রাপ্তৱান্ ইদং প্রমাণং যস্মিন্ দাযূদি স দত্তৱান্ তং দাযূদং তেষামুপরি রাজৎৱং কর্ত্তুম্ উৎপাদিতৱান|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ပၑ္စာတ် တံ ပဒစျုတံ ကၖတွာ ယော မဒိၐ္ဋကြိယား သရွွား ကရိၐျတိ တာဒၖၑံ မမ မနောဘိမတမ် ဧကံ ဇနံ ယိၑယး ပုတြံ ဒါယူဒံ ပြာပ္တဝါန် ဣဒံ ပြမာဏံ ယသ္မိန် ဒါယူဒိ သ ဒတ္တဝါန် တံ ဒါယူဒံ တေၐာမုပရိ ရာဇတွံ ကရ္တ္တုမ် ဥတ္ပာဒိတဝါန၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 pazcAt taM padacyutaM kRtvA yO madiSTakriyAH sarvvAH kariSyati tAdRzaM mama manObhimatam EkaM janaM yizayaH putraM dAyUdaM prAptavAn idaM pramANaM yasmin dAyUdi sa dattavAn taM dAyUdaM tESAmupari rAjatvaM karttum utpAditavAna|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:22
32 अन्तरसन्दर्भाः  

daayuudaa ii"svaraabhimatasevaayai nijaayu.si vyayite sati sa mahaanidraa.m praapya nijai.h puurvvapuru.sai.h saha milita.h san ak.siiyata;


antaryyaamii"svaro yathaasmabhya.m tathaa bhinnade"siiyebhya.h pavitramaatmaana.m pradaaya vi"svaasena te.saam anta.hkara.naani pavitraa.ni k.rtvaa


sa daayuud parame"svarasyaanugraha.m praapya yaakuub ii"svaraartham eka.m duu.sya.m nirmmaatu.m vavaa ncha;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्