Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 pa"scaat tau pargiito yaatraa.m k.rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana.m pravi"sya samupaavi"sataa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পশ্চাৎ তৌ পৰ্গীতো যাত্ৰাং কৃৎৱা পিসিদিযাদেশস্য আন্তিযখিযানগৰম্ উপস্থায ৱিশ্ৰামৱাৰে ভজনভৱনং প্ৰৱিশ্য সমুপাৱিশতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পশ্চাৎ তৌ পর্গীতো যাত্রাং কৃৎৱা পিসিদিযাদেশস্য আন্তিযখিযানগরম্ উপস্থায ৱিশ্রামৱারে ভজনভৱনং প্রৱিশ্য সমুপাৱিশতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပၑ္စာတ် တော် ပရ္ဂီတော ယာတြာံ ကၖတွာ ပိသိဒိယာဒေၑသျ အာန္တိယခိယာနဂရမ် ဥပသ္ထာယ ဝိၑြာမဝါရေ ဘဇနဘဝနံ ပြဝိၑျ သမုပါဝိၑတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:14
13 अन्तरसन्दर्भाः  

atha sa svapaalanasthaana.m naasaratpurametya vi"sraamavaare svaacaaraad bhajanageha.m pravi"sya pa.thitumuttasthau|


yihuudiiyabhajanabhavanaan nirgatayostayo rbhinnade"siiyai rvak.syamaa.naa praarthanaa k.rtaa, aagaamini vi"sraamavaare.api katheyam asmaan prati pracaaritaa bhavatviti|


paravi"sraamavaare nagarasya praaye.na sarvve laakaa ii"svariiyaa.m kathaa.m "srotu.m militaa.h,


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


tata.h saalaamiinagaram upasthaaya tatra yihuudiiyaanaa.m bhajanabhavanaani gatve"svarasya kathaa.m praacaarayataa.m; yohanapi tatsahacaro.abhavat|


aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


vi"sraamavaare nagaraad bahi rgatvaa nadiita.te yatra praarthanaacaara aasiit tatropavi"sya samaagataa naarii.h prati kathaa.m praacaarayaama|


tadaa paula.h svaacaaraanusaare.na te.saa.m samiipa.m gatvaa vi"sraamavaaratraye tai.h saarddha.m dharmmapustakiiyakathaayaa vicaara.m k.rtavaan|


paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan|


paulo bhajanabhavana.m gatvaa praaye.na maasatrayam ii"svarasya raajyasya vicaara.m k.rtvaa lokaan pravartya saahasena kathaamakathayat|


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्