Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 tata.h pitarastasya pa"scaad vrajana bahiragacchat, kintu duutena karmmaitat k.rtamiti satyamaj naatvaa svapnadar"sana.m j naatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পিতৰস্তস্য পশ্চাদ্ ৱ্ৰজন বহিৰগচ্ছৎ, কিন্তু দূতেন কৰ্ম্মৈতৎ কৃতমিতি সত্যমজ্ঞাৎৱা স্ৱপ্নদৰ্শনং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পিতরস্তস্য পশ্চাদ্ ৱ্রজন বহিরগচ্ছৎ, কিন্তু দূতেন কর্ম্মৈতৎ কৃতমিতি সত্যমজ্ঞাৎৱা স্ৱপ্নদর্শনং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပိတရသ္တသျ ပၑ္စာဒ် ဝြဇန ဗဟိရဂစ္ဆတ်, ကိန္တု ဒူတေန ကရ္မ္မဲတတ် ကၖတမိတိ သတျမဇ္ဉာတွာ သွပ္နဒရ္ၑနံ ဇ္ဉာတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtEna karmmaitat kRtamiti satyamajnjAtvA svapnadarzanaM jnjAtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:9
12 अन्तरसन्दर्भाः  

tatastasya maataa daasaanavocad aya.m yad vadati tadeva kuruta|


tata.h para.m yad dar"sana.m praaptavaan tasya ko bhaava ityatra pitaro manasaa sandegdhi, etasmin samaye kar.niiliyasya te pre.sitaa manu.syaa dvaarasya sannidhaavupasthaaya,


ekadaa t.rtiiyapraharavelaayaa.m sa d.r.s.tavaan ii"svarasyaiko duuta.h saprakaa"sa.m tatsamiipam aagatya kathitavaan, he kar.niiliya|


yaaphonagara ekadaaha.m praarthayamaano muurcchita.h san dar"sanena catur.su ko.ne.su lambanamaana.m v.rhadvastramiva paatramekam aakaa"sadavaruhya mannika.tam aagacchad apa"syam|


sa duutastamavadat, baddhaka.ti.h san paadayo.h paaduke arpaya; tena tathaa k.rte sati duutastam uktavaan gaatriiyavastra.m gaatre nidhaaya mama pa"scaad ehi|


he aagripparaaja etaad.r"sa.m svargiiyapratyaade"sa.m agraahyam ak.rtvaaha.m


tadanantara.m prabhustaddamme.saknagaravaasina ekasmai "si.syaaya dar"sana.m datvaa aahuutavaan he ananiya| tata.h sa pratyavaadiit, he prabho pa"sya "s.r.nomi|


vi"svaasenebraahiim aahuuta.h san aaj naa.m g.rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana.m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्