Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tato lokaa uccai.hkaara.m pratyavadan, e.sa manujaravo na hi, ii"svariiyarava.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 ततो लोका उच्चैःकारं प्रत्यवदन्, एष मनुजरवो न हि, ईश्वरीयरवः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততো লোকা উচ্চৈঃকাৰং প্ৰত্যৱদন্, এষ মনুজৰৱো ন হি, ঈশ্ৱৰীযৰৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততো লোকা উচ্চৈঃকারং প্রত্যৱদন্, এষ মনুজরৱো ন হি, ঈশ্ৱরীযরৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတော လောကာ ဥစ္စဲးကာရံ ပြတျဝဒန်, ဧၐ မနုဇရဝေါ န ဟိ, ဤၑွရီယရဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tatO lOkA uccaiHkAraM pratyavadan, ESa manujaravO na hi, IzvarIyaravaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:24
13 अन्तरसन्दर्भाः  

ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|


prabho.h karaste.saa.m sahaaya aasiit tasmaad aneke lokaa vi"svasya prabhu.m prati paraavarttanta|


ittha.m prabho.h kathaa sarvvade"sa.m vyaapya prabalaa jaataa|


yadii"svaraadabhavat tarhi yuuya.m tasyaanyathaa karttu.m na "sak.syatha, varam ii"svararodhakaa bhavi.syatha|


apara nca ii"svarasya kathaa de"sa.m vyaapnot vi"se.sato yiruu"saalami nagare "si.syaa.naa.m sa.mkhyaa prabhuutaruupe.naavarddhata yaajakaanaa.m madhyepi bahava.h khrii.s.tamatagraahi.no.abhavan|


saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|


he bhraatara.h, "se.se vadaami, yuuyam asmabhyamida.m praarthayadhva.m yat prabho rvaakya.m yu.smaaka.m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्