Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 pa"scaat sa yihuudiiyaprade"saat kaisariyaanagara.m gatvaa tatraavaati.s.that|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 पश्चात् स यिहूदीयप्रदेशात् कैसरियानगरं गत्वा तत्रावातिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পশ্চাৎ স যিহূদীযপ্ৰদেশাৎ কৈসৰিযানগৰং গৎৱা তত্ৰাৱাতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পশ্চাৎ স যিহূদীযপ্রদেশাৎ কৈসরিযানগরং গৎৱা তত্রাৱাতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပၑ္စာတ် သ ယိဟူဒီယပြဒေၑာတ် ကဲသရိယာနဂရံ ဂတွာ တတြာဝါတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pazcAt sa yihUdIyapradEzAt kaisariyAnagaraM gatvA tatrAvAtiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:21
10 अन्तरसन्दर्भाः  

apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|


herod bahu m.rgayitvaa tasyodde"se na praapte sati rak.sakaan sa.mp.rcchya te.saa.m praa.naan hantum aadi.s.tavaan|


sorasiidonade"sayo rlokebhyo herodi yuyutsau sati te sarvva ekamantra.naa.h santastasya samiipa upasthaaya lvaastanaamaana.m tasya vastrag.rhaadhii"sa.m sahaaya.m k.rtvaa herodaa saarddha.m sandhi.m praarthayanta yatastasya raaj no de"sena te.saa.m de"siiyaanaa.m bhara.nam abhavat.m


pa ncabhyo dinebhya.h para.m hanaaniiyanaamaa mahaayaajako.adhipate.h samak.sa.m paulasya praatikuulyena nivedayitu.m tartullanaamaana.m ka ncana vaktaara.m praaciinajanaa.m"sca sa"ngina.h k.rtvaa kaisariyaanagaram aagacchat|


parasmin divase aagrippo bar.niikii ca mahaasamaagama.m k.rtvaa pradhaanavaahiniipatibhi rnagarasthapradhaanalokai"sca saha militvaa raajag.rhamaagatya samupasthitau tadaa phii.s.tasyaaj nayaa paula aaniito.abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्