Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 prabhaate sati pitara.h kva gata ityatra rak.sakaa.naa.m madhye mahaan kalaho jaata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 प्रभाते सति पितरः क्व गत इत्यत्र रक्षकाणां मध्ये महान् कलहो जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 প্ৰভাতে সতি পিতৰঃ ক্ৱ গত ইত্যত্ৰ ৰক্ষকাণাং মধ্যে মহান্ কলহো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 প্রভাতে সতি পিতরঃ ক্ৱ গত ইত্যত্র রক্ষকাণাং মধ্যে মহান্ কলহো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပြဘာတေ သတိ ပိတရး ကွ ဂတ ဣတျတြ ရက္ၐကာဏာံ မဓျေ မဟာန် ကလဟော ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 prabhAtE sati pitaraH kva gata ityatra rakSakANAM madhyE mahAn kalahO jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:19
19 अन्तरसन्दर्भाः  

anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,


anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|


anantara.m herod jyotirvidbhiraatmaana.m prava ncita.m vij naaya bh.r"sa.m cukopa; apara.m jyotirvvidbhyastena vini"scita.m yad dina.m taddinaad ga.nayitvaa dvitiiyavatsara.m pravi.s.taa yaavanto baalakaa asmin baitlehamnagare tatsiimamadhye caasan, lokaan prahitya taan sarvvaan ghaatayaamaasa|


tata.h pitaro ni.h"sabda.m sthaatu.m taan prati hastena sa"nketa.m k.rtvaa parame"svaro yena prakaare.na ta.m kaaraayaa uddh.rtyaaniitavaan tasya v.rttaanta.m taanaj naapayat, yuuya.m gatvaa yaakuba.m bhraat.rga.na nca vaarttaametaa.m vadatetyuktaa sthaanaantara.m prasthitavaan|


tadaa ki.nva"suunyapuupotsavasamaya upaati.s.tat; ata utsave gate sati lokaanaa.m samak.sa.m ta.m bahiraaneyyaamiiti manasi sthiriik.rtya sa ta.m dhaarayitvaa rak.s.naartham ye.saam ekaikasa.mghe catvaaro janaa.h santi te.saa.m catur.naa.m rak.sakasa.mghaanaa.m samiipe ta.m samarpya kaaraayaa.m sthaapitavaan|


anantara.m herodi ta.m bahiraanaayitu.m udyate sati tasyaa.m raatrau pitaro rak.sakadvayamadhyasthaane "s.r"nkhaladvayena baddhva.h san nidrita aasiit, dauvaarikaa"sca kaaraayaa.h sammukhe ti.s.thanato dvaaram arak.si.su.h|


ataeva kaaraarak.sako nidraato jaagaritvaa kaaraayaa dvaaraa.ni muktaani d.r.s.tvaa bandilokaa.h palaayitaa ityanumaaya ko.saat kha"nga.m bahi.h k.rtvaatmaghaata.m karttum udyata.h|


pare .ahani paulastasya sa"ngino vaya nca prati.s.thamaanaa.h kaisariyaanagaram aagatya susa.mvaadapracaarakaanaa.m saptajanaanaa.m philipanaamna ekasya g.rha.m pravi"syaavati.s.thaama|


kiyaddinebhya.h param aagripparaajaa bar.niikii ca phii.s.ta.m saak.saat karttu.m kaisariyaanagaram aagatavantau|


tasmaad bandaya"sced baahubhistaranta.h palaayante ityaa"sa"nkayaa senaaga.nastaan hantum amantrayat;


philipa"scaasdodnagaram upasthaaya tasmaat kaisariyaanagara upasthitikaalaparyyanata.m sarvvasminnagare susa.mvaada.m pracaarayan gatavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्