Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tata.h pitarasya svara.m "sruvaa saa har.sayuktaa satii dvaara.m na mocayitvaa pitaro dvaare ti.s.thatiiti vaarttaa.m vaktum abhyantara.m dhaavitvaa gatavatii|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः पितरस्य स्वरं श्रुवा सा हर्षयुक्ता सती द्वारं न मोचयित्वा पितरो द्वारे तिष्ठतीति वार्त्तां वक्तुम् अभ्यन्तरं धावित्वा गतवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ পিতৰস্য স্ৱৰং শ্ৰুৱা সা হৰ্ষযুক্তা সতী দ্ৱাৰং ন মোচযিৎৱা পিতৰো দ্ৱাৰে তিষ্ঠতীতি ৱাৰ্ত্তাং ৱক্তুম্ অভ্যন্তৰং ধাৱিৎৱা গতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ পিতরস্য স্ৱরং শ্রুৱা সা হর্ষযুক্তা সতী দ্ৱারং ন মোচযিৎৱা পিতরো দ্ৱারে তিষ্ঠতীতি ৱার্ত্তাং ৱক্তুম্ অভ্যন্তরং ধাৱিৎৱা গতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး ပိတရသျ သွရံ ၑြုဝါ သာ ဟရ္ၐယုက္တာ သတီ ဒွါရံ န မောစယိတွာ ပိတရော ဒွါရေ တိၐ္ဌတီတိ ဝါရ္တ္တာံ ဝက္တုမ် အဘျန္တရံ ဓာဝိတွာ ဂတဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH pitarasya svaraM zruvA sA harSayuktA satI dvAraM na mOcayitvA pitarO dvArE tiSThatIti vArttAM vaktum abhyantaraM dhAvitvA gatavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:14
3 अन्तरसन्दर्भाः  

tadaa tatratyaa janaa yii"su.m pariciiya tadde"ssya caturdi"so vaarttaa.m prahitya yatra yaavanta.h pii.ditaa aasan, taavataeva tadantikamaanayaamaasu.h|


tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur.na.m bahirbhuuya tacchi.syaan vaarttaa.m vaktu.m dhaavitavatya.h| kintu "si.syaan vaarttaa.m vaktu.m yaanti, tadaa yii"su rdar"sana.m dattvaa taa jagaada,


te.asambhava.m j naatvaa saanandaa na pratyayan| tata.h sa taan papraccha, atra yu.smaaka.m samiipe khaadya.m ki ncidasti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्