Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tadaa sa cetanaa.m praapya kathitavaan nijaduuta.m prahitya parame"svaro herodo hastaad yihuudiiyalokaanaa.m sarvvaa"saayaa"sca maa.m samuddh.rtavaan ityaha.m ni"scaya.m j naatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা স চেতনাং প্ৰাপ্য কথিতৱান্ নিজদূতং প্ৰহিত্য পৰমেশ্ৱৰো হেৰোদো হস্তাদ্ যিহূদীযলোকানাং সৰ্ৱ্ৱাশাযাশ্চ মাং সমুদ্ধৃতৱান্ ইত্যহং নিশ্চযং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা স চেতনাং প্রাপ্য কথিতৱান্ নিজদূতং প্রহিত্য পরমেশ্ৱরো হেরোদো হস্তাদ্ যিহূদীযলোকানাং সর্ৱ্ৱাশাযাশ্চ মাং সমুদ্ধৃতৱান্ ইত্যহং নিশ্চযং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ သ စေတနာံ ပြာပျ ကထိတဝါန် နိဇဒူတံ ပြဟိတျ ပရမေၑွရော ဟေရောဒေါ ဟသ္တာဒ် ယိဟူဒီယလောကာနာံ သရွွာၑာယာၑ္စ မာံ သမုဒ္ဓၖတဝါန် ဣတျဟံ နိၑ္စယံ ဇ္ဉာတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA sa cEtanAM prApya kathitavAn nijadUtaM prahitya paramEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzca mAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:11
27 अन्तरसन्दर्भाः  

"se.se sa manasi cetanaa.m praapya kathayaamaasa, haa mama pitu.h samiipe kati kati vetanabhujo daasaa yathe.s.ta.m tatodhika nca bhak.sya.m praapnuvanti kintvaha.m k.sudhaa mumuur.su.h|


etasmin samaye parame"svarasya duute samupasthite kaaraa diiptimatii jaataa; tata.h sa duuta.h pitarasya kuk.saavaavaata.m k.rtvaa ta.m jaagarayitvaa bhaa.sitavaan tuur.namutti.s.tha; tatastasya hastastha"s.r"nkhaladvaya.m galat patita.m|


kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|


kintu phii.s.to yihuudiiyaan santu.s.taan karttum abhila.san paulam abhaa.sata tva.m ki.m yiruu"saalama.m gatvaasmin abhiyoge mama saak.saad vicaarito bhavi.syasi?


kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्