Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ittha.m tau prathamaa.m dvitiiyaa nca kaaraa.m la"nghitvaa yena lauhanirmmitadvaare.na nagara.m gamyate tatsamiipa.m praapnutaa.m; tatastasya kavaa.ta.m svaya.m muktamabhavat tatastau tatsthaanaad bahi rbhuutvaa maargaikasya siimaa.m yaavad gatau; tato.akasmaat sa duuta.h pitara.m tyaktavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ইত্থং তৌ প্ৰথমাং দ্ৱিতীযাঞ্চ কাৰাং লঙ্ঘিৎৱা যেন লৌহনিৰ্ম্মিতদ্ৱাৰেণ নগৰং গম্যতে তৎসমীপং প্ৰাপ্নুতাং; ততস্তস্য কৱাটং স্ৱযং মুক্তমভৱৎ ততস্তৌ তৎস্থানাদ্ বহি ৰ্ভূৎৱা মাৰ্গৈকস্য সীমাং যাৱদ্ গতৌ; ততোঽকস্মাৎ স দূতঃ পিতৰং ত্যক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ইত্থং তৌ প্রথমাং দ্ৱিতীযাঞ্চ কারাং লঙ্ঘিৎৱা যেন লৌহনির্ম্মিতদ্ৱারেণ নগরং গম্যতে তৎসমীপং প্রাপ্নুতাং; ততস্তস্য কৱাটং স্ৱযং মুক্তমভৱৎ ততস্তৌ তৎস্থানাদ্ বহি র্ভূৎৱা মার্গৈকস্য সীমাং যাৱদ্ গতৌ; ততোঽকস্মাৎ স দূতঃ পিতরং ত্যক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဣတ္ထံ တော် ပြထမာံ ဒွိတီယာဉ္စ ကာရာံ လင်္ဃိတွာ ယေန လော်ဟနိရ္မ္မိတဒွါရေဏ နဂရံ ဂမျတေ တတ္သမီပံ ပြာပ္နုတာံ; တတသ္တသျ ကဝါဋံ သွယံ မုက္တမဘဝတ် တတသ္တော် တတ္သ္ထာနာဒ် ဗဟိ ရ္ဘူတွာ မာရ္ဂဲကသျ သီမာံ ယာဝဒ် ဂတော်; တတော'ကသ္မာတ် သ ဒူတး ပိတရံ တျက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 itthaM tau prathamAM dvitIyAnjca kArAM lagghitvA yEna lauhanirmmitadvArENa nagaraM gamyatE tatsamIpaM prApnutAM; tatastasya kavATaM svayaM muktamabhavat tatastau tatsthAnAd bahi rbhUtvA mArgaikasya sImAM yAvad gatau; tatO'kasmAt sa dUtaH pitaraM tyaktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:10
11 अन्तरसन्दर्भाः  

tata.h para.m saptaahasya prathamadinasya sandhyaasamaye "si.syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste.saa.m madhyasthaane ti.s.than akathayad yu.smaaka.m kalyaa.na.m bhuuyaat|


aparam a.s.tame.ahni gate sati thomaasahita.h "si.syaga.na ekatra militvaa dvaara.m ruddhvaabhyantara aasiit, etarhi yii"suste.saa.m madhyasthaane ti.s.than akathayat, yu.smaaka.m ku"sala.m bhuuyaat|


tadaa ki.nva"suunyapuupotsavasamaya upaati.s.tat; ata utsave gate sati lokaanaa.m samak.sa.m ta.m bahiraaneyyaamiiti manasi sthiriik.rtya sa ta.m dhaarayitvaa rak.s.naartham ye.saam ekaikasa.mghe catvaaro janaa.h santi te.saa.m catur.naa.m rak.sakasa.mghaanaa.m samiipe ta.m samarpya kaaraayaa.m sthaapitavaan|


tadaakasmaat mahaan bhuumikampo.abhavat tena bhittimuulena saha kaaraa kampitaabhuut tatk.sa.naat sarvvaa.ni dvaaraa.ni muktaani jaataani sarvve.saa.m bandhanaani ca muktaani|


kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्