Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tvam atvakchedilokaanaa.m g.rha.m gatvaa tai.h saarddha.m bhuktavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 त्वम् अत्वक्छेदिलोकानां गृहं गत्वा तैः सार्द्धं भुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৎৱম্ অৎৱক্ছেদিলোকানাং গৃহং গৎৱা তৈঃ সাৰ্দ্ধং ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৎৱম্ অৎৱক্ছেদিলোকানাং গৃহং গৎৱা তৈঃ সার্দ্ধং ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တွမ် အတွက္ဆေဒိလောကာနာံ ဂၖဟံ ဂတွာ တဲး သာရ္ဒ္ဓံ ဘုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tvam atvakchEdilOkAnAM gRhaM gatvA taiH sArddhaM bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:3
10 अन्तरसन्दर्भाः  

phiruu"sinastad d.r.s.tvaa tasya "si.syaan babhaa.sire, yu.smaaka.m guru.h ki.m nimitta.m karasa.mgraahibhi.h kalu.sibhi"sca saaka.m bhu.mkte?


tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


tadaa pitarastaanabhyantara.m niitvaa te.saamaatithya.m k.rtavaan, pare.ahani tai.h saarddha.m yaatraamakarot, yaaphonivaasinaa.m bhraat.r.naa.m kiyanto janaa"sca tena saha gataa.h|


anyajaatiiyalokai.h mahaalapana.m vaa te.saa.m g.rhamadhye prave"sana.m yihuudiiyaanaa.m ni.siddham astiiti yuuyam avagacchatha; kintu kamapi maanu.sam avyavahaaryyam a"suci.m vaa j naatu.m mama nocitam iti parame"svaro maa.m j naapitavaan|


ato yaaphonagara.m prati lokaan prahitya tatra samudratiire "simonnaamna.h kasyaciccarmmakaarasya g.rhe pravaasakaarii pitaranaamnaa vikhyaato ya.h "simon tamaahuuाyaya; tata.h sa aagatya tvaam upadek.syati|


tata.h prabho rnaamnaa majjitaa bhavateti taanaaj naapayat| anantara.m te svai.h saarddha.m katipayadinaani sthaatu.m praarthayanta|


kintu bhraat.rtvena vikhyaata.h ka"scijjano yadi vyabhicaarii lobhii devapuujako nindako madyapa upadraavii vaa bhavet tarhi taad.r"sena maanavena saha bhojanapaane.api yu.smaabhi rna karttavye ityadhunaa mayaa likhita.m|


yata.h sa puurvvam anyajaatiiyai.h saarddham aahaaramakarot tata.h para.m yaakuuba.h samiipaat katipayajane.svaagate.su sa chinnatva"nmanu.syebhyo bhayena niv.rtya p.rthag abhavat|


ya.h ka"scid yu.smatsannidhimaagacchan "sik.saamenaa.m naanayati sa yu.smaabhi.h svave"smani na g.rhyataa.m tava ma"ngala.m bhuuyaaditi vaagapi tasmai na kathyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्