Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কথামেতাং শ্ৰুৱা তে ক্ষান্তা ঈশ্ৱৰস্য গুণান্ অনুকীৰ্ত্ত্য কথিতৱন্তঃ, তৰ্হি পৰমাযুঃপ্ৰাপ্তিনিমিত্তম্ ঈশ্ৱৰোন্যদেশীযলোকেভ্যোপি মনঃপৰিৱৰ্ত্তনৰূপং দানম্ অদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কথামেতাং শ্রুৱা তে ক্ষান্তা ঈশ্ৱরস্য গুণান্ অনুকীর্ত্ত্য কথিতৱন্তঃ, তর্হি পরমাযুঃপ্রাপ্তিনিমিত্তম্ ঈশ্ৱরোন্যদেশীযলোকেভ্যোপি মনঃপরিৱর্ত্তনরূপং দানম্ অদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကထာမေတာံ ၑြုဝါ တေ က္ၐာန္တာ ဤၑွရသျ ဂုဏာန် အနုကီရ္တ္တျ ကထိတဝန္တး, တရှိ ပရမာယုးပြာပ္တိနိမိတ္တမ် ဤၑွရောနျဒေၑီယလောကေဘျောပိ မနးပရိဝရ္တ္တနရူပံ ဒါနမ် အဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:18
33 अन्तरसन्दर्भाः  

maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


ittha.m bhinnade"siiyalokaa apii"svarasya vaakyam ag.rhlan imaa.m vaarttaa.m yihuudiiyade"sasthapreritaa bhraat.rga.na"sca "srutavanta.h|


tatropasthaaya tannagarasthama.n.dalii.m sa.mg.rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare.na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav.rttaantaan taan j naapitavantau|


te ma.n.dalyaa preritaa.h santa.h phai.niikii"somironde"saabhyaa.m gatvaa bhinnade"siiyaanaa.m mana.hparivarttanasya vaarttayaa bhraat.r.naa.m paramaahlaadam ajanayan|


yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad.r"sa.m saak.sya.m dadaami|


iti "srutvaa te prabhu.m dhanya.m procya vaakyamidam abhaa.santa, he bhraata ryihuudiiyaanaa.m madhye bahusahasraa.ni lokaa vi"svaasina aasate kintu te sarvve vyavasthaamataacaari.na etat pratyak.sa.m pa"syasi|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


vaya nca sarvve.anaacchaaditenaasyena prabhostejasa.h pratibimba.m g.rhlanta aatmasvaruupe.na prabhunaa ruupaantariik.rtaa varddhamaanatejoyuktaa.m taameva pratimuurtti.m praapnuma.h|


sa ii"svariiya.h "soka.h paritraa.najanaka.m niranutaapa.m mana.hparivarttana.m saadhayati kintu saa.msaarika.h "soko m.rtyu.m saadhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्