Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 sakalameta.m v.rttaanta.m vij naapya yaaphonagara.m taan praahi.not|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সকলমেতং ৱৃত্তান্তং ৱিজ্ঞাপ্য যাফোনগৰং তান্ প্ৰাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সকলমেতং ৱৃত্তান্তং ৱিজ্ঞাপ্য যাফোনগরং তান্ প্রাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သကလမေတံ ဝၖတ္တာန္တံ ဝိဇ္ဉာပျ ယာဖောနဂရံ တာန် ပြာဟိဏောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:8
11 अन्तरसन्दर्भाः  

tata.h para.m yad dar"sana.m praaptavaan tasya ko bhaava ityatra pitaro manasaa sandegdhi, etasmin samaye kar.niiliyasya te pre.sitaa manu.syaa dvaarasya sannidhaavupasthaaya,


iti kaara.naat tatk.sa.naat tava nika.te lokaan pre.sitavaan, tvamaagatavaan iti bhadra.m k.rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu.m vaya.m sarvve saampratam ii"svarasya saak.saad upasthitaa.h sma.h|


ityupadi"sya duute prasthite sati kar.niiliya.h svag.rhasthaanaa.m daasaanaa.m dvau janau nitya.m svasa"nginaa.m sainyaanaam ekaa.m bhaktasenaa ncaahuuya


he aagripparaaja etaad.r"sa.m svargiiyapratyaade"sa.m agraahyam ak.rtvaaha.m


apara nca bhik.saadaanaadi.su naanakriyaasu nitya.m prav.rttaa yaa yaaphonagaranivaasinii .taabithaanaamaa "si.syaa yaa.m darkkaa.m arthaad hari.niimayuktvaa aahvayan saa naarii


lodnagara.m yaaphonagarasya samiipastha.m tasmaattatra pitara aaste, iti vaarttaa.m "srutvaa tuur.na.m tasyaagamanaartha.m tasmin vinayamuktvaa "si.syaga.no dvau manujau pre.sitavaan|


e.saa kathaa samastayaaphonagara.m vyaaptaa tasmaad aneke lokaa.h prabhau vya"svasan|


apara nca pitarastadyaaphonagariiyasya kasyacit "simonnaamna"scarmmakaarasya g.rhe bahudinaani nyavasat|


sa yadaa mayi svaputra.m prakaa"situ.m bhinnade"siiyaanaa.m samiipe bhayaa ta.m gho.sayitu ncaabhyala.sat tadaaha.m kravya"so.nitaabhyaa.m saha na mantrayitvaa


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्