Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ityupadi"sya duute prasthite sati kar.niiliya.h svag.rhasthaanaa.m daasaanaa.m dvau janau nitya.m svasa"nginaa.m sainyaanaam ekaa.m bhaktasenaa ncaahuuya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वसङ्गिनां सैन्यानाम् एकां भक्तसेनाञ्चाहूय

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ইত্যুপদিশ্য দূতে প্ৰস্থিতে সতি কৰ্ণীলিযঃ স্ৱগৃহস্থানাং দাসানাং দ্ৱৌ জনৌ নিত্যং স্ৱসঙ্গিনাং সৈন্যানাম্ একাং ভক্তসেনাঞ্চাহূয

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ইত্যুপদিশ্য দূতে প্রস্থিতে সতি কর্ণীলিযঃ স্ৱগৃহস্থানাং দাসানাং দ্ৱৌ জনৌ নিত্যং স্ৱসঙ্গিনাং সৈন্যানাম্ একাং ভক্তসেনাঞ্চাহূয

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဣတျုပဒိၑျ ဒူတေ ပြသ္ထိတေ သတိ ကရ္ဏီလိယး သွဂၖဟသ္ထာနာံ ဒါသာနာံ ဒွေါ် ဇနော် နိတျံ သွသင်္ဂိနာံ သဲနျာနာမ် ဧကာံ ဘက္တသေနာဉ္စာဟူယ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:7
13 अन्तरसन्दर्भाः  

anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|


yiruu"saalampuranivaasii "simiyonnaamaa dhaarmmika eka aasiit sa israayela.h saantvanaamapek.sya tasthau ki nca pavitra aatmaa tasminnaavirbhuuta.h|


anantara.m senaaga.na etya papraccha kimasmaabhi rvaa karttavyam? tata.h sobhidadhe kasya kaamapi haani.m maa kaar.s.ta tathaa m.r.saapavaada.m maa kuruta nijavetanena ca santu.sya ti.s.thata|


sakalameta.m v.rttaanta.m vij naapya yaaphonagara.m taan praahi.not|


ye.saa nca svaamino vi"svaasina.h bhavanti taiste bhraat.rtvaat naavaj neyaa.h kintu te karmmaphalabhogino vi"svaasina.h priyaa"sca bhavantiiti heto.h sevaniiyaa eva, tvam etaani "sik.saya samupadi"sa ca|


puna rdaasamiva lapsyase tannahi kintu daasaat "sre.s.tha.m mama priya.m tava ca "saariirikasambandhaat prabhusambandhaacca tato.adhika.m priya.m bhraataramiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्