Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:47 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

47 tadaa pitara.h kathitavaan, vayamiva ye pavitram aatmaana.m praaptaaste.saa.m jalamajjana.m ki.m kopi ni.seddhu.m "saknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 তদা পিতৰঃ কথিতৱান্, ৱযমিৱ যে পৱিত্ৰম্ আত্মানং প্ৰাপ্তাস্তেষাং জলমজ্জনং কিং কোপি নিষেদ্ধুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 তদা পিতরঃ কথিতৱান্, ৱযমিৱ যে পৱিত্রম্ আত্মানং প্রাপ্তাস্তেষাং জলমজ্জনং কিং কোপি নিষেদ্ধুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တဒါ ပိတရး ကထိတဝါန်, ဝယမိဝ ယေ ပဝိတြမ် အာတ္မာနံ ပြာပ္တာသ္တေၐာံ ဇလမဇ္ဇနံ ကိံ ကောပိ နိၐေဒ္ဓုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:47
9 अन्तरसन्दर्भाः  

pitarasyaitatkathaakathanakaale sarvve.saa.m "srot.r.naamupari pavitra aatmaavaarohat|


tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h|


kintvii"svarasya raajyasya yii"sukhrii.s.tasya naamna"scaakhyaanapracaari.na.h philipasya kathaayaa.m vi"svasya te.saa.m striipuru.sobhayalokaa majjitaa abhavan|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


ityatra yihuudini tadanyaloke ca kopi vi"se.so naasti yasmaad ya.h sarvve.saam advitiiya.h prabhu.h sa nijayaacakaana sarvvaan prati vadaanyo bhavati|


apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्