Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 vaya nca yihuudiiyade"se yiruu"saalamnagare ca tena k.rtaanaa.m sarvve.saa.m karmma.naa.m saak.si.no bhavaama.h| lokaasta.m kru"se viddhvaa hatavanta.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 ৱযঞ্চ যিহূদীযদেশে যিৰূশালম্নগৰে চ তেন কৃতানাং সৰ্ৱ্ৱেষাং কৰ্ম্মণাং সাক্ষিণো ভৱামঃ| লোকাস্তং ক্ৰুশে ৱিদ্ধ্ৱা হতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 ৱযঞ্চ যিহূদীযদেশে যিরূশালম্নগরে চ তেন কৃতানাং সর্ৱ্ৱেষাং কর্ম্মণাং সাক্ষিণো ভৱামঃ| লোকাস্তং ক্রুশে ৱিদ্ধ্ৱা হতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဝယဉ္စ ယိဟူဒီယဒေၑေ ယိရူၑာလမ္နဂရေ စ တေန ကၖတာနာံ သရွွေၐာံ ကရ္မ္မဏာံ သာက္ၐိဏော ဘဝါမး၊ လောကာသ္တံ ကြုၑေ ဝိဒ္ဓွာ ဟတဝန္တး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:39
16 अन्तरसन्दर्भाः  

tadanusaarato.anyepi bahavastadv.rttaanta.m racayitu.m prav.rttaa.h|


yuuya.m prathamamaarabhya mayaa saarddha.m ti.s.thatha tasmaaddheto ryuuyamapi pramaa.na.m daasyatha|


taavanti dinaani ye maanavaa asmaabhi.h saarddha.m ti.s.thanti te.saam ekena janenaasmaabhi.h saarddha.m yii"sorutthaane saak.si.naa bhavitavya.m|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


sarvvalokaanaa.m nika.ta iti na hi, kintu tasmin "sma"saanaadutthite sati tena saarddha.m bhojana.m paana nca k.rtavanta etaad.r"saa ii"svarasya manoniitaa.h saak.si.no ye vayam asmaaka.m nika.te tamadar"sayat|


puna"sca gaaliilaprade"saad yiruu"saalamanagara.m tena saarddha.m ye lokaa aagacchan sa bahudinaani tebhyo dar"sana.m dattavaan, atasta idaanii.m lokaan prati tasya saak.si.na.h santi|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्