प्रेरिता 1:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 catvaari.m"saddinaani yaavat tebhya.h preritebhyo dar"sana.m dattve"svariiyaraajyasya var.nanama akarot| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 চৎৱাৰিংশদ্দিনানি যাৱৎ তেভ্যঃ প্ৰেৰিতেভ্যো দৰ্শনং দত্ত্ৱেশ্ৱৰীযৰাজ্যস্য ৱৰ্ণনম অকৰোৎ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 চৎৱারিংশদ্দিনানি যাৱৎ তেভ্যঃ প্রেরিতেভ্যো দর্শনং দত্ত্ৱেশ্ৱরীযরাজ্যস্য ৱর্ণনম অকরোৎ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 စတွာရိံၑဒ္ဒိနာနိ ယာဝတ် တေဘျး ပြေရိတေဘျော ဒရ္ၑနံ ဒတ္တွေၑွရီယရာဇျသျ ဝရ္ဏနမ အကရောတ်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt| अध्यायं द्रष्टव्यम् |
taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|