Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 catvaari.m"saddinaani yaavat tebhya.h preritebhyo dar"sana.m dattve"svariiyaraajyasya var.nanama akarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 চৎৱাৰিংশদ্দিনানি যাৱৎ তেভ্যঃ প্ৰেৰিতেভ্যো দৰ্শনং দত্ত্ৱেশ্ৱৰীযৰাজ্যস্য ৱৰ্ণনম অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 চৎৱারিংশদ্দিনানি যাৱৎ তেভ্যঃ প্রেরিতেভ্যো দর্শনং দত্ত্ৱেশ্ৱরীযরাজ্যস্য ৱর্ণনম অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 စတွာရိံၑဒ္ဒိနာနိ ယာဝတ် တေဘျး ပြေရိတေဘျော ဒရ္ၑနံ ဒတ္တွေၑွရီယရာဇျသျ ဝရ္ဏနမ အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:3
27 अन्तरसन्दर्भाः  

tasmaadaha.m yu.smaan vadaami, yu.smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi.syate|


yu.smaaka.m kalyaa.na.m bhuuyaat, tatastaa aagatya tatpaadayo.h patitvaa pra.nemu.h|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


san catvaari.m"sadahoraatraan anaahaarasti.s.than k.sudhito babhuuva|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


aparam a.s.tame.ahni gate sati thomaasahita.h "si.syaga.na ekatra militvaa dvaara.m ruddhvaabhyantara aasiit, etarhi yii"suste.saa.m madhyasthaane ti.s.than akathayat, yu.smaaka.m ku"sala.m bhuuyaat|


tata.h para.m tibiriyaajaladhesta.te yii"su.h punarapi "si.syebhyo dar"sana.m dattavaan dar"sanasyaakhyaanamidam|


ittha.m "sma"saanaadutthaanaat para.m yii"su.h "si.syebhyast.rtiiyavaara.m dar"sana.m dattavaan|


puna"sca gaaliilaprade"saad yiruu"saalamanagara.m tena saarddha.m ye lokaa aagacchan sa bahudinaani tebhyo dar"sana.m dattavaan, atasta idaanii.m lokaan prati tasya saak.si.na.h santi|


paulo bhajanabhavana.m gatvaa praaye.na maasatrayam ii"svarasya raajyasya vicaara.m k.rtvaa lokaan pravartya saahasena kathaamakathayat|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


nirvighnam ati"sayani.hk.sobham ii"svariiyaraajatvasya kathaa.m pracaarayan prabhau yii"sau khrii.s.te kathaa.h samupaadi"sat| iti||


kintvii"svarasya raajyasya yii"sukhrii.s.tasya naamna"scaakhyaanapracaari.na.h philipasya kathaayaa.m vi"svasya te.saa.m striipuru.sobhayalokaa majjitaa abhavan|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


aadito ya aasiid yasya vaag asmaabhira"sraavi ya nca vaya.m svanetrai rd.r.s.tavanto ya nca viik.sitavanta.h svakarai.h sp.r.s.tavanta"sca ta.m jiivanavaada.m vaya.m j naapayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्