Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তস্মিন্ সমযে তত্ৰ স্থানে সাকল্যেন ৱিংশত্যধিকশতং শিষ্যা আসন্| ততঃ পিতৰস্তেষাং মধ্যে তিষ্ঠন্ উক্তৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তস্মিন্ সমযে তত্র স্থানে সাকল্যেন ৱিংশত্যধিকশতং শিষ্যা আসন্| ততঃ পিতরস্তেষাং মধ্যে তিষ্ঠন্ উক্তৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တသ္မိန် သမယေ တတြ သ္ထာနေ သာကလျေန ဝိံၑတျဓိကၑတံ ၑိၐျာ အာသန်၊ တတး ပိတရသ္တေၐာံ မဓျေ တိၐ္ဌန် ဥက္တဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:15
31 अन्तरसन्दर्भाः  

anantara.m soparaamekaa.m d.r.s.taantakathaamutthaapya tebhya.h kathitavaan ka"scinmanuja.h sar.sapabiijameka.m niitvaa svak.setra uvaapa|


kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


aha.m yu.smaanatiyathaartha.m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa.ni kari.syati vara.m tatopi mahaakarmmaa.ni kari.syati yato hetoraha.m pitu.h samiipa.m gacchaami|


tasmaat sa "si.syo na mari.syatiiti bhraat.rga.namadhye ki.mvadantii jaataa kintu sa na mari.syatiiti vaakya.m yii"su rnaavadat kevala.m mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? iti vaakyam uktavaan|


tadaa pitarastaanabhyantara.m niitvaa te.saamaatithya.m k.rtavaan, pare.ahani tai.h saarddha.m yaatraamakarot, yaaphonivaasinaa.m bhraat.r.naa.m kiyanto janaa"sca tena saha gataa.h|


ittha.m bhinnade"siiyalokaa apii"svarasya vaakyam ag.rhlan imaa.m vaarttaa.m yihuudiiyade"sasthapreritaa bhraat.rga.na"sca "srutavanta.h|


tadaa ni.hsandeha.m tai.h saarddha.m yaatum aatmaa maamaadi.s.tavaan; tata.h para.m mayaa sahaite.su .sa.dbhraat.r.su gate.su vaya.m tasya manujasya g.rha.m praavi"saama|


tatastau ma.n.daliisthalokai.h sabhaa.m k.rtvaa sa.mvatsarameka.m yaavad bahulokaan upaadi"sataa.m; tasmin aantiyakhiyaanagare "si.syaa.h prathama.m khrii.s.tiiyanaamnaa vikhyaataa abhavan|


tasmaat "si.syaa ekaika"sa.h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa.m bhrat.r.naa.m dinayaapanaartha.m dhana.m pre.sayitu.m ni"scitya


pitaro dvaaramaahatavaan etasminnantare dvaara.m mocayitvaa pitara.m d.r.s.tvaa vismaya.m praaptaa.h|


kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav.rtti.m graahayitvaa bhraat.rga.na.m prati te.saa.m vaira.m janitavanta.h|


yihuudaade"saat kiyanto janaa aagatya bhraat.rga.namittha.m "sik.sitavanto muusaavyavasthayaa yadi yu.smaaka.m tvakchedo na bhavati tarhi yuuya.m paritraa.na.m praaptu.m na "sak.syatha|


te ma.n.dalyaa preritaa.h santa.h phai.niikii"somironde"saabhyaa.m gatvaa bhinnade"siiyaanaa.m mana.hparivarttanasya vaarttayaa bhraat.r.naa.m paramaahlaadam ajanayan|


sa jano lustraa-ikaniyanagarasthaanaa.m bhraat.r.naa.m samiipepi sukhyaatimaan aasiit|


tatastau kaaraayaa nirgatya ludiyaayaa g.rha.m gatavantau tatra bhraat.rga.na.m saak.saatk.rtya taan saantvayitvaa tasmaat sthaanaat prasthitau|


tata.h para.m bhraat.rga.no rajanyaa.m paulasiilau "siighra.m birayaanagara.m pre.sitavaan tau tatropasthaaya yihuudiiyaanaa.m bhajanabhavana.m gatavantau|


ataeva tasmaat sthaanaat samudre.na yaantiiti dar"sayitvaa bhraatara.h k.sipra.m paula.m praahi.nvan kintu siilatiimathiyau tatra sthitavantau|


te.saamudde"sam apraapya ca yaasona.m katipayaan bhraat.r.m"sca dh.rtvaa nagaraadhipatiinaa.m nika.tamaaniiya proccai.h kathitavanto ye manu.syaa jagadudvaa.titavantaste .atraapyupasthitaa.h santi,


paulastatra punarbahudinaani nyavasat, tato bhraat.rga.naad visarjana.m praapya ki ncanavratanimitta.m ki.mkriyaanagare "siro mu.n.dayitvaa priskillaakkilaabhyaa.m sahito jalapathena suriyaade"sa.m gatavaan|


pa"scaat sa aakhaayaade"sa.m gantu.m mati.m k.rtavaan, tadaa tatratya.h "si.syaga.no yathaa ta.m g.rhlaati tadartha.m bhraat.rga.nena samaa"svasya patre likhite sati, aapallaastatropasthita.h san anugrahe.na pratyayinaa.m bahuupakaaraan akarot,


asmaasu yiruu"saalamyupasthite.su tatrasthabhraat.rga.no.asmaan aahlaadena g.rhiitavaan|


iti "srutvaa te prabhu.m dhanya.m procya vaakyamidam abhaa.santa, he bhraata ryihuudiiyaanaa.m madhye bahusahasraa.ni lokaa vi"svaasina aasate kintu te sarvve vyavasthaamataacaari.na etat pratyak.sa.m pa"syasi|


vaya.m soranagaraat naavaa prasthaaya talimaayinagaram upaati.s.thaama tatraasmaaka.m samudriiyamaargasyaanto.abhavat tatra bhraat.rga.na.m namask.rtya dinameka.m tai.h saarddham u.satavanta.h|


mahaayaajaka.h sabhaasada.h praaciinalokaa"sca mamaitasyaa.h kathaayaa.h pramaa.na.m daatu.m "saknuvanti, yasmaat te.saa.m samiipaad damme.sakanagaranivaasibhraat.rga.naartham aaj naapatraa.ni g.rhiitvaa ye tatra sthitaastaan da.n.dayitu.m yiruu"saalamam aanayanaartha.m damme.sakanagara.m gatosmi|


tato.asmaasu tatratya.m bhraat.rga.na.m praapte.su te svai.h saarddham asmaan sapta dinaani sthaapayitum ayatanta, ittha.m vaya.m romaanagaram pratyagacchaama|


tata.h para.m pa nca"sataadhikasa.mkhyakebhyo bhraat.rbhyo yugapad dar"sana.m dattavaan te.saa.m kecit mahaanidraa.m gataa bahutaraa"scaadyaapi varttante|


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्