Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tata.h para.m te jaitunanaamna.h parvvataad vi"sraamavaarasya patha.h parimaa.nam arthaat praaye.naarddhakro"sa.m durastha.m yiruu"saalamnagara.m paraav.rtyaagacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং তে জৈতুননাম্নঃ পৰ্ৱ্ৱতাদ্ ৱিশ্ৰামৱাৰস্য পথঃ পৰিমাণম্ অৰ্থাৎ প্ৰাযেণাৰ্দ্ধক্ৰোশং দুৰস্থং যিৰূশালম্নগৰং পৰাৱৃত্যাগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং তে জৈতুননাম্নঃ পর্ৱ্ৱতাদ্ ৱিশ্রামৱারস্য পথঃ পরিমাণম্ অর্থাৎ প্রাযেণার্দ্ধক্রোশং দুরস্থং যিরূশালম্নগরং পরাৱৃত্যাগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ တေ ဇဲတုနနာမ္နး ပရွွတာဒ် ဝိၑြာမဝါရသျ ပထး ပရိမာဏမ် အရ္ထာတ် ပြာယေဏာရ္ဒ္ဓကြောၑံ ဒုရသ္ထံ ယိရူၑာလမ္နဂရံ ပရာဝၖတျာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasya pathaH parimANam arthAt prAyENArddhakrOzaM durasthaM yirUzAlamnagaraM parAvRtyAgacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:12
10 अन्तरसन्दर्भाः  

anantara.m te.su yiruu"saalamnagarasya samiipaverttino jaitunanaamakadharaadharasya samiipasthti.m baitphagigraamam aagate.su, yii"su.h "si.syadvaya.m pre.sayan jagaada,


ato ya.smaaka.m palaayana.m "siitakaale vi"sraamavaare vaa yanna bhavet, tadartha.m praarthayadhvam|


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


pa"scaat te giitameka.m sa.mgiiya jaitunaakhyagiri.m gatavanta.h|


tato baitphagiibaithaniiyaagraamayo.h samiipe jaitunaadrerantikam itvaa "si.syadvayam ityuktvaa pre.sayaamaasa,


apara nca sa divaa mandira upadi"sya raacai jaitunaadri.m gatvaati.s.that|


atha sa taan baithaniiyaaparyyanta.m niitvaa hastaavuttolya aa"si.sa vaktumaarebhe


tadaa te ta.m bhajamaanaa mahaanandena yiruu"saalama.m pratyaajagmu.h|


vaithaniiyaa yiruu"saalama.h samiipasthaa kro"saikamaatraantaritaa;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्