Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tasmaad vaya.m yat satyamatasya sahaayaa bhavema tadarthametaad.r"saa lokaa asmaabhiranugrahiitavyaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्माद् वयं यत् सत्यमतस्य सहाया भवेम तदर्थमेतादृशा लोका अस्माभिरनुग्रहीतव्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাদ্ ৱযং যৎ সত্যমতস্য সহাযা ভৱেম তদৰ্থমেতাদৃশা লোকা অস্মাভিৰনুগ্ৰহীতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাদ্ ৱযং যৎ সত্যমতস্য সহাযা ভৱেম তদর্থমেতাদৃশা লোকা অস্মাভিরনুগ্রহীতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာဒ် ဝယံ ယတ် သတျမတသျ သဟာယာ ဘဝေမ တဒရ္ထမေတာဒၖၑာ လောကာ အသ္မာဘိရနုဂြဟီတဝျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAd vayaM yat satyamatasya sahAyA bhavEma tadarthamEtAdRzA lOkA asmAbhiranugrahItavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:8
17 अन्तरसन्दर्भाः  

kintu ye janaa yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa nca na "s.r.nvanti te.saa.m gehaat puraadvaa prasthaanakaale svapaduulii.h paatayata|


yo yu.smaakamaatithya.m vidadhaati, sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati, sa matprerakasyaatithya.m vidadhaati|


tadaa sa yadi g.rhamadhyaat prativadati maa.m maa kli"saana, idaanii.m dvaara.m ruddha.m "sayane mayaa saha baalakaa"sca ti.s.thanti tubhya.m daatum utthaatu.m na "saknomi,


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


yadi ka"scit tiitasya tattva.m jij naasate tarhi sa mama sahabhaagii yu.smanmadhye sahakaarii ca, aparayo rbhraatrostattva.m vaa yadi jij naasate tarhi tau samitiinaa.m duutau khrii.s.tasya pratibimbau ceti tena j naayataa.m|


he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa.m yataste kliiminaadibhi.h sahakaaribhi.h saarddha.m susa.mvaadapracaara.naaya mama saahaayyaartha.m pari"sramam akurvvataa.m te.saa.m sarvve.saa.m naamaani ca jiivanapustake likhitaani vidyante|


kevalameta ii"svararaajye mama saantvanaajanakaa.h sahakaari.no.abhavan|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


priyaam aappiyaa.m sahasenaam aarkhippa.m philiimonasya g.rhe sthitaa.m samiti nca prati patra.m likhata.h|


mama sahakaari.no maarka aari.s.taarkho diimaa luuka"sca tvaa.m namaskaara.m vedayanti|


ato .aha.m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva.m ta.m smaarayi.syaami, yata.h sa durvvaakyairasmaan apavadati, tenaapi t.rpti.m na gatvaa svayamapi bhraat.rn naanug.rhlaati ye caanugrahiitumicchanti taan samitito .api bahi.skaroti|


yataste tasya naamnaa yaatraa.m vidhaaya bhinnajaatiiyebhya.h kimapi na g.rhiitavanta.h|


samiti.m pratyaha.m patra.m likhitavaan kintu te.saa.m madhye yo diyatriphi.h pradhaanaayate so .asmaan na g.rhlaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्