Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 he priya, bhraat.rn prati vi"se.satastaan vide"sino bh.rाt.rn prati tvayaa yadyat k.rta.m tat sarvva.m vi"svaasino yogya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृातृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে প্ৰিয, ভ্ৰাতৃন্ প্ৰতি ৱিশেষতস্তান্ ৱিদেশিনো ভৃाতৃন্ প্ৰতি ৎৱযা যদ্যৎ কৃতং তৎ সৰ্ৱ্ৱং ৱিশ্ৱাসিনো যোগ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে প্রিয, ভ্রাতৃন্ প্রতি ৱিশেষতস্তান্ ৱিদেশিনো ভৃाতৃন্ প্রতি ৎৱযা যদ্যৎ কৃতং তৎ সর্ৱ্ৱং ৱিশ্ৱাসিনো যোগ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ ပြိယ, ဘြာတၖန် ပြတိ ဝိၑေၐတသ္တာန် ဝိဒေၑိနော ဘၖाတၖန် ပြတိ တွယာ ယဒျတ် ကၖတံ တတ် သရွွံ ဝိၑွာသိနော ယောဂျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRाtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:5
13 अन्तरसन्दर्भाः  

prabhu rnijaparivaaraan yathaakaala.m bhojayitu.m ya.m daasam adhyak.siik.rtya sthaapayati, taad.r"so vi"svaasyo dhiimaan daasa.h ka.h?


anantara.m yo daasa.h pa nca po.talikaa.h labdhavaan, sa gatvaa vaa.nijya.m vidhaaya taa dvigu.niicakaara|


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


pavitraa.naa.m diinataa.m duuriikurudhvam atithisevaayaam anurajyadhvam|


ato yaavat samayasti.s.thati taavat sarvvaan prati vi"se.sato vi"svaasave"smavaasina.h pratyasmaabhi rhitaacaara.h karttavya.h|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


yatastayaa pracchannaruupe.na divyaduutaa.h ke.saa ncid atithayo.abhavan|


ato .aha.m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva.m ta.m smaarayi.syaami, yata.h sa durvvaakyairasmaan apavadati, tenaapi t.rpti.m na gatvaa svayamapi bhraat.rn naanug.rhlaati ye caanugrahiitumicchanti taan samitito .api bahi.skaroti|


bhraat.rbhiraagatya tava satyamatasyaarthatastva.m kiid.rk satyamatamaacarasyetasya saak.sye datte mama mahaanando jaata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्