Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 apara.m sarvvasmaad du.skarmmata.h prabhu rmaam uddhari.syati nijasvargiiyaraajya.m netu.m maa.m taarayi.syati ca| tasya dhanyavaada.h sadaakaala.m bhuuyaat| aamen|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং সৰ্ৱ্ৱস্মাদ্ দুষ্কৰ্ম্মতঃ প্ৰভু ৰ্মাম্ উদ্ধৰিষ্যতি নিজস্ৱৰ্গীযৰাজ্যং নেতুং মাং তাৰযিষ্যতি চ| তস্য ধন্যৱাদঃ সদাকালং ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং সর্ৱ্ৱস্মাদ্ দুষ্কর্ম্মতঃ প্রভু র্মাম্ উদ্ধরিষ্যতি নিজস্ৱর্গীযরাজ্যং নেতুং মাং তারযিষ্যতি চ| তস্য ধন্যৱাদঃ সদাকালং ভূযাৎ| আমেন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ သရွွသ္မာဒ် ဒုၐ္ကရ္မ္မတး ပြဘု ရ္မာမ် ဥဒ္ဓရိၐျတိ နိဇသွရ္ဂီယရာဇျံ နေတုံ မာံ တာရယိၐျတိ စ၊ တသျ ဓနျဝါဒး သဒါကာလံ ဘူယာတ်၊ အာမေန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| AmEn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:18
40 अन्तरसन्दर्भाः  

tadaanii.m dhaarmmikalokaa.h sve.saa.m pituu raajye bhaaskara_iva tejasvino bhavi.syanti| "srotu.m yasya "srutii aasaate, ma "s.r.nuyaat|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


yathaa vaya.m sarvvaan aparaadhina.h k.samaamahe tathaa tvamapi paapaanyasmaaka.m k.samasva| asmaan pariik.saa.m maanaya kintu paapaatmano rak.sa|


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


etatkaara.naat pitraa yathaa madartha.m raajyameka.m niruupita.m tathaahamapi yu.smadartha.m raajya.m niruupayaami|


tva.m jagatastaan g.rhaa.neti na praarthaye kintva"subhaad rak.seti praarthayeham|


yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti|


sarvvaj na ii"svarastasya dhanyavaado yii"sukhrii.s.tena santata.m bhuuyaat| iti|


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


maanu.sikapariik.saatiriktaa kaapi pariik.saa yu.smaan naakraamat, ii"svara"sca vi"svaasya.h so.ati"saktyaa.m pariik.saayaa.m patanaat yu.smaan rak.si.syati, pariik.saa ca yad yu.smaabhi.h so.dhu.m "sakyate tadartha.m tayaa saha nistaarasya panthaana.m niruupayi.syati|


he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|


etaad.r"sabhaya"nkaraat m.rtyo ryo .asmaan atraayatedaaniimapi traayate sa ita.h paramapyasmaan traasyate .asmaakam etaad.r"sii pratyaa"saa vidyate|


yii"surasmaaka.m paapahetoraatmotsarga.m k.rtavaan sa sarvvadaa dhanyo bhuuyaat| tathaastu|


"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|


kintu prabhu rvi"svaasya.h sa eva yu.smaan sthiriikari.syati du.s.tasya karaad uddhari.syati ca|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


amarataayaa advitiiya aakara.h, agamyatejonivaasii, marttyaanaa.m kenaapi na d.r.s.ta.h kenaapi na d.r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa.m| aamen|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


kintu siiyonparvvato .amare"svarasya nagara.m svargasthayiruu"saalamam ayutaani divyaduutaa.h


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


tasya gaurava.m paraakrama"scaanantakaala.m yaavad bhuuyaat| aamen|


yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्