2 तीमुथियु 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 yato ye janaa.h pracchanna.m gehaan pravi"santi paapai rbhaaragrastaa naanaavidhaabhilaa.sai"scaalitaa yaa.h kaaminyo अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari6 यतो ये जनाः प्रच्छन्नं गेहान् प्रविशन्ति पापै र्भारग्रस्ता नानाविधाभिलाषैश्चालिता याः कामिन्यो अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 যতো যে জনাঃ প্ৰচ্ছন্নং গেহান্ প্ৰৱিশন্তি পাপৈ ৰ্ভাৰগ্ৰস্তা নানাৱিধাভিলাষৈশ্চালিতা যাঃ কামিন্যো अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 যতো যে জনাঃ প্রচ্ছন্নং গেহান্ প্রৱিশন্তি পাপৈ র্ভারগ্রস্তা নানাৱিধাভিলাষৈশ্চালিতা যাঃ কামিন্যো अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ယတော ယေ ဇနား ပြစ္ဆန္နံ ဂေဟာန် ပြဝိၑန္တိ ပါပဲ ရ္ဘာရဂြသ္တာ နာနာဝိဓာဘိလာၐဲၑ္စာလိတာ ယား ကာမိနျော अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script6 yatO yE janAH pracchannaM gEhAn pravizanti pApai rbhAragrastA nAnAvidhAbhilASaizcAlitA yAH kAminyO अध्यायं द्रष्टव्यम् |
hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|